Loading...
अथर्ववेद > काण्ड 7 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 91/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रमाः छन्दः - त्रिष्टुप् सूक्तम् - सुत्रामाइन्द्र सूक्त

    इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑:ऽभि: । सु॒ऽमृ॒डी॒क: । भ॒व॒तु॒ । वि॒श्वऽवे॑दा: । बाध॑ताम् । द्वेष॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑य: । स्या॒म॒ ॥९६.१॥


    स्वर रहित मन्त्र

    इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥

    स्वर रहित पद पाठ

    इन्द्र: । सुऽत्रामा । स्वऽवान् । अव:ऽभि: । सुऽमृडीक: । भवतु । विश्वऽवेदा: । बाधताम् । द्वेष: । अभयम् । न: । कृणोतु । सुऽवीर्यस्य । पतय: । स्याम ॥९६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 91; मन्त्र » 1

    पदार्थ -

    १. (इन्द्रः) = परमैश्वर्यशाली, (सुत्रामा) = उत्तमता से रक्षण करनेवाले, (स्ववान्) = धनवाले, (विश्ववेदाः) =  सर्वज्ञ प्रभु अवोभिः रक्षणों के द्वारा समडीकः भवतु-उत्तम सुख देनेवाले हों। २. ये प्रभु (द्वेषः) = [द्वेषांसि]-द्वेष्टाओं को (बाधताम्) = हिंसित करें, (अभयं नः कृणोतु) = हमारे लिए अभयता [प्रदान] करें। हम (सुवीर्यस्य पतयः स्याम) = उत्तम शक्ति के स्वामी हों। द्वेष विष पैदा करके शक्ति का हास करता है, निद्वेष जीवनवाले हम सुवीर्य को प्राप्त करें।

    भावार्थ -

    प्रभु के रक्षण में निष जीवन बिताते हुए हम निर्भय बनें तथा सुवीर्य के पति हों।

    इस भाष्य को एडिट करें
    Top