Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 91/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - त्रिष्टुप्
सूक्तम् - सुत्रामाइन्द्र सूक्त
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
स्वर सहित पद पाठइन्द्र॑: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑:ऽभि: । सु॒ऽमृ॒डी॒क: । भ॒व॒तु॒ । वि॒श्वऽवे॑दा: । बाध॑ताम् । द्वेष॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑य: । स्या॒म॒ ॥९६.१॥
स्वर रहित मन्त्र
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥
स्वर रहित पद पाठइन्द्र: । सुऽत्रामा । स्वऽवान् । अव:ऽभि: । सुऽमृडीक: । भवतु । विश्वऽवेदा: । बाधताम् । द्वेष: । अभयम् । न: । कृणोतु । सुऽवीर्यस्य । पतय: । स्याम ॥९६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 91; मन्त्र » 1
विषय - सुत्रामा स्ववान् सुमृडीकः
पदार्थ -
१. (इन्द्रः) = परमैश्वर्यशाली, (सुत्रामा) = उत्तमता से रक्षण करनेवाले, (स्ववान्) = धनवाले, (विश्ववेदाः) = सर्वज्ञ प्रभु अवोभिः रक्षणों के द्वारा समडीकः भवतु-उत्तम सुख देनेवाले हों। २. ये प्रभु (द्वेषः) = [द्वेषांसि]-द्वेष्टाओं को (बाधताम्) = हिंसित करें, (अभयं नः कृणोतु) = हमारे लिए अभयता [प्रदान] करें। हम (सुवीर्यस्य पतयः स्याम) = उत्तम शक्ति के स्वामी हों। द्वेष विष पैदा करके शक्ति का हास करता है, निद्वेष जीवनवाले हम सुवीर्य को प्राप्त करें।
भावार्थ -
प्रभु के रक्षण में निष जीवन बिताते हुए हम निर्भय बनें तथा सुवीर्य के पति हों।
इस भाष्य को एडिट करें