Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः। न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ॥
स्वर सहित पद पाठशा॒स: । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽस॒ह: । अ॒स्तृ॒त: ।न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जी॒यते॑ । क॒दा । च॒न ॥
स्वर रहित मन्त्र
शास इत्था महाँ अस्यमित्रसाहो अस्तृतः। न यस्य हन्यते सखा न जीयते कदा चन ॥
स्वर रहित पद पाठशास: । इत्था । महान् । असि । अमित्रऽसह: । अस्तृत: ।न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥
अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 4
पदार्थ -
शब्दार्थ = हे परमात्मन्! आप ( इत्था ) = सत्य - सत्य ( महान् ) = बड़े ( शास: ) = शासक ( अमित्रसाहः ) = शत्रुओं को दबा देनेवाले ( अस्तृतः ) = कभी न हारनेवाले ( असि ) = हैं । ( यस्य सखा ) = जिस आपका सखा ( कदाचन ) = कभी भी ( न हन्यते ) = नहीं मारा जाता और ( न जीयते ) = हारता भी नहीं ।
भावार्थ -
भावार्थ = हे परमात्मन्! आप ही सच्चे शासक, शत्रुओं को हरानेवाले, कभी नहीं हारनेवाले हो । आपके साथ सच्चा प्रेम करने से जो आपका मित्र बन गया है वह न कभी किसी से मारा जाता है और न किसी से दबाया जा सकता है।
इस भाष्य को एडिट करें