अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 4
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
येन॑ दे॒वा न वि॒यन्ति॒ नो च॑ विद्वि॒षते॑ मि॒थः। तत्कृ॑ण्मो॒ ब्रह्म॑ वो गृ॒हे सं॒ज्ञानं॒ पुरु॑षेभ्यः ॥
स्वर सहित पद पाठयेन॑ । दे॒वा: । न । वि॒ऽयन्ति॑ । नो इति॑ । च॒ । वि॒ऽद्वि॒षते॑ । मि॒थ: । तत् । कृ॒ण्म॒: । ब्रह्म॑ । व॒: । गृ॒हे । स॒म्ऽज्ञान॑म् । पुरु॑षेभ्य: ॥३०.४॥
स्वर रहित मन्त्र
येन देवा न वियन्ति नो च विद्विषते मिथः। तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥
स्वर रहित पद पाठयेन । देवा: । न । विऽयन्ति । नो इति । च । विऽद्विषते । मिथ: । तत् । कृण्म: । ब्रह्म । व: । गृहे । सम्ऽज्ञानम् । पुरुषेभ्य: ॥३०.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 4
पदार्थ -
शब्दार्थ = ( येन ) = जिस वैदिक मार्ग से ( देवा: ) = विद्वान् पुरुष ( न वियन्ति ) = विरुद्ध नहीं चलते ( च ) = और ( नो ) = न कभी ( मिथः ) = आपस में ( विद्विषते ) = द्वेष करते हैं। ( तत् ) = उस ( ब्रह्म ) = वेदमार्ग को ( वः ) = तुम्हारे ( गृहे ) = घर में ( पुरुषेभ्यः ) = सब पुरुषों के लिए ( संज्ञानम् ) = ठीक-ठीक ज्ञान का कारण ( कृण्म: ) = हम करते हैं ।
भावार्थ -
भावार्थ = परमदयालु परमात्मा हमें सुखी बनाने के लिए वेदमन्त्रों द्वारा अति उत्तम उपदेश कर रहे हैं। सब विद्वानों को चाहिये कि वैदिक धर्म से विरुद्ध कभी न चलें, न आपस में कभी विद्वेष करें। इस वेद पथ का ही हमारे कल्याण के लिए यथार्थ रूप से उपदेश किया है ।
इस भाष्य को एडिट करें