Loading...
अथर्ववेद > काण्ड 3 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 4
    सूक्त - अथर्वा देवता - चन्द्रमाः, सांमनस्यम् छन्दः - अनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    येन॑ दे॒वा न वि॒यन्ति॒ नो च॑ विद्वि॒षते॑ मि॒थः। तत्कृ॑ण्मो॒ ब्रह्म॑ वो गृ॒हे सं॒ज्ञानं॒ पुरु॑षेभ्यः ॥

    स्वर सहित पद पाठ

    येन॑ । दे॒वा: । न । वि॒ऽयन्ति॑ । नो इति॑ । च॒ । वि॒ऽद्वि॒षते॑ । मि॒थ: । तत् । कृ॒ण्म॒: । ब्रह्म॑ । व॒: । गृ॒हे । स॒म्ऽज्ञान॑म् । पुरु॑षेभ्य: ॥३०.४॥


    स्वर रहित मन्त्र

    येन देवा न वियन्ति नो च विद्विषते मिथः। तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥

    स्वर रहित पद पाठ

    येन । देवा: । न । विऽयन्ति । नो इति । च । विऽद्विषते । मिथ: । तत् । कृण्म: । ब्रह्म । व: । गृहे । सम्ऽज्ञानम् । पुरुषेभ्य: ॥३०.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 4

    पदार्थ -

    शब्दार्थ =  ( येन ) = जिस वैदिक मार्ग से  ( देवा: ) = विद्वान् पुरुष  ( न वियन्ति ) = विरुद्ध नहीं चलते  ( च ) = और (  नो ) = न कभी  ( मिथः ) =  आपस में  ( विद्विषते ) = द्वेष करते हैं।  ( तत् ) = उस  ( ब्रह्म ) =  वेदमार्ग को  ( वः ) = तुम्हारे  ( गृहे ) = घर में  ( पुरुषेभ्यः ) = सब पुरुषों के लिए  ( संज्ञानम् ) = ठीक-ठीक ज्ञान का कारण  ( कृण्म: ) = हम करते हैं । 

    भावार्थ -

    भावार्थ = परमदयालु परमात्मा हमें सुखी बनाने के लिए वेदमन्त्रों द्वारा अति उत्तम उपदेश कर रहे हैं। सब विद्वानों को चाहिये कि वैदिक धर्म से विरुद्ध कभी न चलें, न आपस में कभी विद्वेष करें। इस वेद पथ का ही हमारे कल्याण के लिए यथार्थ रूप से उपदेश किया है ।

    इस भाष्य को एडिट करें
    Top