Sidebar
अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - जगती
सूक्तम् - अनड्वान सूक्त
अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्वन्तरि॑क्षम्। अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ॥
स्वर सहित पद पाठअ॒न॒ड्वान् । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒न॒ड्वान् । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् । अ॒न॒ड्वान । दा॒धा॒र॒ । प्र॒ऽदिश॑: । षट् । उ॒र्वी: । अ॒न॒ड्वान् । विश्व॑म् । भुव॑नम् । आ । वि॒वे॒श॒ ॥११.१॥
स्वर रहित मन्त्र
अनड्वान्दाधार पृथिवीमुत द्यामनड्वान्दाधारोर्वन्तरिक्षम्। अनड्वान्दाधार प्रदिशः षडुर्वीरनड्वान्विश्वं भुवनमा विवेश ॥
स्वर रहित पद पाठअनड्वान् । दाधार । पृथिवीम् । उत । द्याम् । अनड्वान् । दाधार । उरु । अन्तरिक्षम् । अनड्वान । दाधार । प्रऽदिश: । षट् । उर्वी: । अनड्वान् । विश्वम् । भुवनम् । आ । विवेश ॥११.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 1
पदार्थ -
शब्दार्थ = ( अनड्वान् ) = प्राण, जीविका पहुँचानेवाले परमेश्वर ने ( पृथिवीम् उत द्याम् ) = पृथिवी और सूर्य को ( दाधार ) = धारण किया है। ( अनड्वान् ) = उसी परमात्मा ने ( उरु अन्तरिक्षम् ) = विस्तृत मध्य लोक को ( दाधार ) = धारण किया है ( अनड्वान् ) = उसी परमेश्वर ने ( षट् ) = पूर्वादि नीचे ऊपर की छ: दिशाएँ ( उर्वी ) = बड़ी चौड़ी ( प्रदिशः ) = महा दिशाओं को ( दाधार ) = धारण किया है ( अनड्वान् विश्वम् भुवनम् ) = परमात्मा सब जगत् में ( आविवेश ) = प्रविष्ट हुआ है।
भावार्थ -
भावार्थ = परमात्मा सब प्राणिमात्र को जीवन के साधन देकर और पृथिवी, द्युलोक और अन्तरिक्ष लोक को रचकर पूर्वादि सब दिशाओं में और सारे जगत् में प्रवेश कर रहा है ।
इस भाष्य को एडिट करें