अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
बृ॒हन्नेषामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति। यस्ता॒यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ॥
स्वर सहित पद पाठबृ॒हन् । ए॒षा॒म् । अ॒धि॒ऽस्था॒ता । अ॒न्ति॒कात्ऽइ॑व । प॒श्य॒ति॒ । य: । स्ता॒यत् । मन्य॑ते । चर॑न् । सर्व॑म् । दे॒वा: । इ॒दम् । वि॒दु॒: ॥१६.१॥
स्वर रहित मन्त्र
बृहन्नेषामधिष्ठाता अन्तिकादिव पश्यति। यस्तायन्मन्यते चरन्त्सर्वं देवा इदं विदुः ॥
स्वर रहित पद पाठबृहन् । एषाम् । अधिऽस्थाता । अन्तिकात्ऽइव । पश्यति । य: । स्तायत् । मन्यते । चरन् । सर्वम् । देवा: । इदम् । विदु: ॥१६.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 1
पदार्थ -
शब्दार्थ = ( बृहन् ) = महान् वरुण श्रेष्ठ ( एषाम् अधिष्ठाता ) = इन सब प्राणियों का नियन्ता प्रभु सब प्राणियों के कर्मों को ( अन्तिकादिव पश्यति ) = समीपता से ही जानता है ( यः तायन् मन्यते ) = जो वरुण स्थिर वस्तु को जानता है वही ( चरन् ) = चरणशील को भी जानता है ( सर्वं देवा इदं विदुः ) = चर-अचर स्थूल सूक्ष्म सब वस्तु मात्र को वरुण देव प्रभु जानते हैं ।
भावार्थ -
भावार्थ = हे सर्वत्र व्यापक वरुण श्रेष्ठ प्रभो! आप प्राणिमात्र के नियन्ता और उन सबके कर्मों को सब प्रकार से जाननेवाले जिन से किसी का कोई काम भी छिपा नहीं है, दूरस्थ समीपस्थ चर-अचर स्थूल-सूक्ष्म इन सब ब्रह्मण्डस्थ पदार्थ मात्र को जाननेवाले सर्वत्र व्यापक महान् सब से श्रेष्ठ सबके उपासनीय भी आप ही हैं ।
इस भाष्य को एडिट करें