Loading...
अथर्ववेद > काण्ड 7 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 11
    सूक्त - अथर्वा देवता - घर्मः, अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - धर्म सूक्त

    सू॑यव॒साद्भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम। अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॑ पिब शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥

    स्वर सहित पद पाठ

    सु॒य॒व॒स॒ऽअत् । भग॑ऽवती । हि । भू॒या: । अध॑ । व॒यम् । भग॑ऽवन्त: । स्या॒म॒ । अ॒ध्दि । तृण॑म् । अ॒घ्न्ये॒ । वि॒श्व॒ऽदानी॑म् । पिब॑ । शु॒ध्दम् । उ॒द॒कम् । आ॒ऽचर॑न्ती ॥७७.११॥


    स्वर रहित मन्त्र

    सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम। अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥

    स्वर रहित पद पाठ

    सुयवसऽअत् । भगऽवती । हि । भूया: । अध । वयम् । भगऽवन्त: । स्याम । अध्दि । तृणम् । अघ्न्ये । विश्वऽदानीम् । पिब । शुध्दम् । उदकम् । आऽचरन्ती ॥७७.११॥

    अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 11

    पदार्थ -

    शब्दार्थ =  ( सूयवसात् ) = सुन्दर अन्न भोगनेवाली प्रजा  ( भगवती ) = बहुत ऐश्वर्यवाली  ( हि )  = ही  ( भूया: ) = होओ।  ( अधा ) = फिर  ( वयम् ) = हम लोग  ( भगवन्तः स्याम ) = ऐश्वर्यवाले होवें  ( अघ्न्ये ) = हे हिंसा न करनेवाली प्रजा !  ( विश्वदानीं ) = समस्त दानों की क्रिया का  ( आचरन्ती ) = आचरण करती हुई  तू हिंसा न करनेवाली गौ के समान  ( तृणम् ) = घास व अल्पमूल्यवाले पदार्थों को  ( अद्धि ) = खाओ  ( शुद्धम् उदकं पिब ) = शुद्ध जलपान करो । 

    भावार्थ -

    भावार्थ = परमात्मा वेद द्वारा हमें उपदेश देते हैं— हे मेरी प्रजाओ ! जैसे गौ साधारण घास खाकर और शुद्ध जल पी कर दुग्ध घृतादिकों को देकर उपकार करती है। ऐसे तुम भी थोड़े खर्च से आहार-व्यवहार करते हुए संसार का उपकार करो । आपका सादा जीवन हो ।

    इस भाष्य को एडिट करें
    Top