यजुर्वेद - अध्याय 36/ मन्त्र 19
ऋषिः - दध्यङ्ङाथर्वण ऋषिः
देवता - ईश्वरो देवता
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
1
दृते॒ दृꣳह॑ मा॒। ज्योक्ते॑ सं॒दृशि॑ जीव्यासं॒ ज्योक्ते॑ सं॒दृशि॑ जीव्यासम्॥१९॥
स्वर सहित पद पाठदृते॑। दृꣳह॑। मा ॥ ज्योक्। ते॒। सं॒दृशीति॑ स॒म्ऽदृशि॑। जी॒व्या॒स॒म्। ज्योक्। ते॒। संदृशीति॑ स॒म्ऽदृशि॑। जी॒व्या॒स॒म् ॥१९ ॥
स्वर रहित मन्त्र
दृते दृँह मा । ज्योक्ते सन्दृशि जीव्यासञ्ज्योक्ते सन्दृशि जीव्यासम् ॥
स्वर रहित पद पाठ
दृते। दृꣳह। मा॥ ज्योक्। ते। संदृशीति सम्ऽदृशि। जीव्यासम्। ज्योक्। ते। संदृशीति सम्ऽदृशि। जीव्यासम्॥१९॥
विषय - दीर्घजीवन ।
भावार्थ -
हे (हते) अज्ञान और पापनाशक ! राजन् ! परमेश्वर ! (मा द्र्ढ) मुझ प्रजाजन और उपासक को दृढ़ कर । मैं (ते) तेरे (संदृशि ) सम्यक् ज्ञानस्वरूप दर्शन और अध्यक्षता में ( ज्योक् जीव्यासम ) दीर्घ जीवन जीऊं । ( ते संदृशि ) तेरे निष्पक्षपात उत्तम शासन में ( ज्योक् जीव्यासम् ) दीर्घ जीवन व्यतीत करूं ।
ऋषि | देवता | छन्द | स्वर - ईश्वरः । आर्च्युष्णिक् । ऋषभः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal