Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 36/ मन्त्र 2
    ऋषिः - दध्यङ्ङाथर्वण ऋषिः देवता - बृहस्पतिर्देवता छन्दः - निचृत्पङ्क्तिः स्वरः - पञ्चमः
    1

    यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु। शं नो॑ भवतु॒ भुव॑नस्य॒ यस्पतिः॑॥२॥

    स्वर सहित पद पाठ

    यत्। मे॒। छि॒द्रम्। चक्षु॑षः। हृद॑यस्य। मन॑सः। वा॒। अति॑तृण्ण॒मित्यति॑तृण्णम्। बृह॒स्पतिः॑। मे॒। तत्। द॒धा॒तु॒ ॥ शम्। नः॒। भ॒व॒तु॒। भुव॑नस्य। यः। पतिः॑ ॥२ ॥


    स्वर रहित मन्त्र

    यन्मे च्छिद्रञ्चक्षुषो हृदयस्य मनसो वातितृणम्बृहस्पतिर्मे तद्दधातु । शन्नो भवतु भुवनस्य यस्पतिः ॥


    स्वर रहित पद पाठ

    यत्। मे। छिद्रम्। चक्षुषः। हृदयस्य। मनसः। वा। अतितृण्णमित्यतितृण्णम्। बृहस्पतिः। मे। तत्। दधातु॥ शम्। नः। भवतु। भुवनस्य। यः। पतिः॥२॥

    यजुर्वेद - अध्याय » 36; मन्त्र » 2
    Acknowledgment

    भावार्थ -
    (मे) मेरे (चक्षुषः) आंख, (हृदयस्य) हृदय और (मनसः) मन का ( यत् छिद्रम् ) जो छिद्र या त्रुटि हो (वा) और जो इन इन्द्रियों का छिद्र ( अति तृण्णम् ) अति अधिक पीड़ित हो ( तत् ) उसको (बृहस्पतिः) महान् राष्ट्र का स्वामी और बड़े जगत् का पालक परमेश्वर और वेदवित् विद्वान् (मे) मेरे उसको (दधातु) पुष्ट करे और (यः) जो (भुवनस्य पतिः) समस्त भुवनों, प्रदेशों और लोकों का स्वामी परमेश्वर है वह (नः शं भवतु ) हमें सुखकारी शान्तिदायक हो ।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिः । निचृत्पंक्तिः । पंचमः ॥

    इस भाष्य को एडिट करें
    Top