अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 6
सूक्त - काण्वः
देवता - आदित्यगणः
छन्दः - चतुष्पान्निचृदुष्णिक्
सूक्तम् - कृमिनाशक सूक्त
प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑। भि॒नद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑ ॥
स्वर सहित पद पाठप्र । ते॒ । शृ॒णा॒मि॒ । शृङ्गे॒ इति॑ । याभ्या॑म् । वि॒ऽतु॒दा॒यसि॑ । भि॒नद्मि॑ । ते॒ । कु॒षुम्भ॑म् । य: । ते॒ । वि॒ष॒ऽधान॑: ॥३२.६॥
स्वर रहित मन्त्र
प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि। भिनद्मि ते कुषुम्भं यस्ते विषधानः ॥
स्वर रहित पद पाठप्र । ते । शृणामि । शृङ्गे इति । याभ्याम् । विऽतुदायसि । भिनद्मि । ते । कुषुम्भम् । य: । ते । विषऽधान: ॥३२.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 6
विषय - रोगकारी क्रिमियों के नाश करने का उपदेश ।
भावार्थ -
विषैले जन्तु का नाश करने का उपदेश करते हैं । (ते) तेरे (शृङ्गे) उन दोनों कांटों को (शृणामि) नाश करता हूं (याभ्यां) जिनसे (वि तुदायसि) तू नाना प्रकार से काटता और पीड़ा देता है। और (ते) तेरे (कुषुम्भं) उस थैली को (भिनद्मि) फोड़ देता हूं (यः) जो (ते) बेरा (विषधानः) जहर रखने का स्थान है।
टिप्पणी -
(तृ०) ‘कुषूभम्’ ‘कुषभं’ ‘कषभं’ ‘कुषुभं’ इति क्वचित्काः पाठाः । ‘षुकभं’ इति सायणाभिमतः पाठः । प्र ते शृणामि शृंगे याभ्यायत्तम् [?] वितदायसि । ‘अथो भिनद्मि तं कुम्भं यस्मिन् ते निह [हि] तं विषम्’ इति पैप्प० सं०। (तृ० च०) ‘अथैषां भिन्नकः कुम्भो य एषां विषधानकः।’ इति मै० ब्रा०।
ऋषि | देवता | छन्द | स्वर - कण्व ऋषिः। आदित्यो देवता। १ त्रिपदा भुरिग् गायत्री। २-५ अनुष्टुभः। चतुष्पदा निचृदुष्णिक्। षडृचं सूक्तम्।
इस भाष्य को एडिट करें