अथर्ववेद - काण्ड 2/ सूक्त 35/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
सूक्तम् - विश्वकर्मा सूक्त
अ॑दा॒न्यान्त्सो॑म॒पान्मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑। यदेन॑श्चकृ॒वान्ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न्प्र मु॑ञ्चा स्व॒स्तये॑ ॥
स्वर सहित पद पाठअ॒दा॒न्यान् । सो॒म॒ऽपान् । मन्य॑मान: । य॒ज्ञस्य॑ । वि॒द्वान् । स॒म्ऽअ॒ये । न । धीर॑: । यत् । एन॑: । च॒कृ॒वान् । ब॒ध्द: । ए॒ष: । तम् । वि॒श्व॒क॒र्म॒न् । प्र । मु॒ञ्च । स्वस्तये॑ ॥३५.३॥
स्वर रहित मन्त्र
अदान्यान्त्सोमपान्मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः। यदेनश्चकृवान्बद्ध एष तं विश्वकर्मन्प्र मुञ्चा स्वस्तये ॥
स्वर रहित पद पाठअदान्यान् । सोमऽपान् । मन्यमान: । यज्ञस्य । विद्वान् । सम्ऽअये । न । धीर: । यत् । एन: । चकृवान् । बध्द: । एष: । तम् । विश्वकर्मन् । प्र । मुञ्च । स्वस्तये ॥३५.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 35; मन्त्र » 3
विषय - मोक्षमार्ग का उपदेश ।
भावार्थ -
(धीरः न) धीर, प्रतिभावान् पुरुष के समान (विद्वान्) विद्वान्, विधासम्पन्न पुरुष भी (यज्ञस्य) यज्ञ के (समये) समय अर्थात् सत्संग के अवसर पर (सोमपान्) ब्रह्मानन्द रस का पान करने हारे अन्तर्ज्ञानी पुरुषों को भी (अदान्यान्) दान दक्षिणा देने के अयोग्य (मन्यमानः) समझता हुआ गर्व में आकर (बद्धः) मोह अविधा में बद्ध (एष) यह जीव (यद्) जो (एनः) पाप या अनुचित कर्म (चकृवान्) कर देता है, हे (विश्वकर्मन्) समस्त संसार के उत्पादक प्रभो ! आप (तं) उस जीव को (स्वस्तये) उसके कल्याण के लिये (प्र मुंच) उसे पाप से मुक्त करो ।
टिप्पणी -
(प्र०)‘अनन्यान्त्सोमपान्’ (तृ०)‘एनश्चकृवानमहिबद्ध एषां इति तै०सं०। ‘अयज्ञियान् यज्ञियान् मन्यमानो’ इति मै०सं०। (द्वि०) ‘प्राणस्य विद्वान्समरे’ (तृ०) ‘एनोमइच्चकृवान् बद्धं’ इति मै०सं०।
ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषि। विश्वकर्मा देवता। १ विराड् गर्भा त्रिष्टुप्। २, ३ त्रिष्टुप्। ४, ५ भुरिग्। पञ्चर्चं सूकम्॥
इस भाष्य को एडिट करें