अथर्ववेद - काण्ड 2/ सूक्त 35/ मन्त्र 4
सूक्त - अङ्गिराः
देवता - विश्वकर्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विश्वकर्मा सूक्त
घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्य॒श्चक्षु॒र्यदे॑षां॒ मन॑सश्च स॒त्यम्। बृह॒स्पत॑ये महिष द्यु॒मन्नमो॒ विश्व॑कर्म॒न्नम॑स्ते पा॒ह्यस्मान् ॥
स्वर सहित पद पाठघो॒रा: । ऋष॑य: । नम॑: । अ॒स्तु॒ । ए॒भ्य॒: । चक्षु॑: । यत् । ए॒षा॒म् । मन॑स: । च॒ । स॒त्यम् । बृह॒स्पत॑ये । म॒हि॒ष॒ । द्यु॒ऽमत् । नम॑: । विश्व॑ऽकर्मन् । नम॑: । ते॒ । पा॒हि॒ । अ॒स्मान् ॥३५.४॥
स्वर रहित मन्त्र
घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम्। बृहस्पतये महिष द्युमन्नमो विश्वकर्मन्नमस्ते पाह्यस्मान् ॥
स्वर रहित पद पाठघोरा: । ऋषय: । नम: । अस्तु । एभ्य: । चक्षु: । यत् । एषाम् । मनस: । च । सत्यम् । बृहस्पतये । महिष । द्युऽमत् । नम: । विश्वऽकर्मन् । नम: । ते । पाहि । अस्मान् ॥३५.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 35; मन्त्र » 4
विषय - मोक्षमार्ग का उपदेश ।
भावार्थ -
(ऋषयः) यथार्थ मन्त्रों के द्रष्टा, विद्वान् वस्तुतः (घोराः) घोर तपस्वी होते हैं। (एभ्यः) इनके लिये हमारा सदा (नमः अस्तु) नमस्कार हो । (यद्) क्योंकि (एषां) इनकी (चक्षुः) आंख या यथार्थ दर्शन और (मनसः च) मन का मनन दोनों (सत्यम्) सत्य होते हैं। हे (महिष) पूजनीय पद के दातः ! हे विश्वकर्मन् ! सबके उत्पादक ! (ते) तुझ (बृहस्पतये) महान् संसार के परिपालक, प्रभु के लिये (द्युमत्) सब से अधिक (नमः) नमस्कार है, (नमः ते) तुझे बार २ नमस्कार है। तू ही (अस्मान् पाहि) हमारी रक्षा कर । सायण सम्मत पदपाठ—(महि षत् धुमत् नमः) प्रभो ! आपका बड़ा भारी प्रकाशमय ‘सत्’ स्वरूप है।
अथवा—अध्यात्म पक्ष में—चक्षु आदि ये प्राण ही घोर ऋषि हैं। इनको (नमः) अन्न प्रात हो। इन प्राणों और मन के बीच में से चक्षु का देखा ही सत्य है । हे महिष ! आत्मन् ! बृहती वाणी के पति ! इस तुझ आत्मा या आसन्य प्राण के लिये (द्युमत् नमः) तेजोमय, ज्ञानमय सोमरूप अन्न हैं । हे विश्वकर्मन् प्रभो ! आपको भी नमस्कार है । आप हमारी रक्षा करें ।
टिप्पणी -
(द्वि०)‘चक्षुष एषां मनसश्च सन्धौ’, (तृ०) ‘महिषद’ (च०)‘नमोविश्वकर्मणे स उपां त्व’ इति तै०सं०। (प्र० द्वि०) ‘भीमा ऋषयो’ ‘नमोस्तु’(द्वि०)‘मनसश्च संदृक्’ (तृ०) ‘बृहस्पते महिषाय दिवे विश्व’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषि। विश्वकर्मा देवता। १ विराड् गर्भा त्रिष्टुप्। २, ३ त्रिष्टुप्। ४, ५ भुरिग्। पञ्चर्चं सूकम्॥
इस भाष्य को एडिट करें