अथर्ववेद - काण्ड 2/ सूक्त 7/ मन्त्र 4
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शापमोचन सूक्त
परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म्। अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒शुर॒भिमा॑तयः ॥
स्वर सहित पद पाठपरि॑ । माम् । परि॑ । मे॒ । प्र॒ऽजाम् । परि॑ । न॒: । पा॒हि॒ । यत् । धन॑म् । अरा॑ति । न॒: । मा । ता॒री॒त् । मा । न॒: । ता॒रि॒षु: । अ॒भिऽमा॑तय: ॥७.४॥
स्वर रहित मन्त्र
परि मां परि मे प्रजां परि णः पाहि यद्धनम्। अरातिर्नो मा तारीन्मा नस्तारिशुरभिमातयः ॥
स्वर रहित पद पाठपरि । माम् । परि । मे । प्रऽजाम् । परि । न: । पाहि । यत् । धनम् । अराति । न: । मा । तारीत् । मा । न: । तारिषु: । अभिऽमातय: ॥७.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 7; मन्त्र » 4
विषय - सहनशीलता का उपदेश ।
भावार्थ -
हे परमात्मन् ! ( मां ) मेरी (परिपाहि) सब प्रकार से रक्षा करों, (नः) हमारी ( प्रजां ) प्रजा को (परिपाहि) परिपालन करो और (यत्) जो (नः) हमारा ( धनं ) धन है उसे भी ( परिपाहि ) परिपालन कर। (नः) हमें ( अरातिः ) अदानी, कंजूस शत्रुजन ( मा तारीत् ) वश में न करें। और ( अभिमातयः ) अभिमानी पुरुष, गर्वी लोग भी (नः ) हमें ( मा तारिषुः ) वश में न करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । वनस्पतिर्देवता, दूर्वास्तुतिः । १ भुरिक् । २, ३,५ अनुष्टुभौ । ४ विराडुपरिष्टाद् बृहती। पञ्चर्चं सूक्तम् ।
इस भाष्य को एडिट करें