अथर्ववेद - काण्ड 2/ सूक्त 7/ मन्त्र 5
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुः, वनस्पतिः
छन्दः - विराडुपरिष्टाद्बृहती
सूक्तम् - शापमोचन सूक्त
श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त्तेन॑ नः स॒ह। चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि ॥
स्वर सहित पद पाठश॒प्तार॑म् । ए॒तु॒ । श॒पथ॑: । य: । सु॒ऽहार्त् । तेन॑ । न॒: । स॒ह । चक्षु॑:ऽमन्त्रस्य । दु॒:ऽहार्द॑: । पृ॒ष्टी: । अपि॑ । शृ॒णी॒म॒सि॒ ॥७.५॥
स्वर रहित मन्त्र
शप्तारमेतु शपथो यः सुहार्त्तेन नः सह। चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥
स्वर रहित पद पाठशप्तारम् । एतु । शपथ: । य: । सुऽहार्त् । तेन । न: । सह । चक्षु:ऽमन्त्रस्य । दु:ऽहार्द: । पृष्टी: । अपि । शृणीमसि ॥७.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 7; मन्त्र » 5
विषय - सहनशीलता का उपदेश ।
भावार्थ -
(शपथः) निन्दाजनक गाली आदि वचन (शप्तारं) निन्दा करने वाले पुरुष के पास ही ( एतु ) रहे । ( यः ) और जो (सुहार्त्) हमारे प्रति उत्तम हृदय वाला, मित्रभाव से रहता है (तेन सह) उसके साथ (नः) हमारा भी मैत्रीभाव है। और हम (चक्षुर्मन्त्रस्य) आंखों के इशारों से गुप्त २ सलाहें करने वाले (दुर्हार्दः) दुष्ट हृदय वाले पुरुष के तो ( पृष्टीः ) सब स्पर्शकारी, मर्मवेधक करतूतों को (शृणीमसि) विनाश करें या (पृष्टीः) पसलियों को भी (शृणीमसि) विनाश करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । वनस्पतिर्देवता, दूर्वास्तुतिः । १ भुरिक् । २, ३,५ अनुष्टुभौ । ४ विराडुपरिष्टाद् बृहती। पञ्चर्चं सूक्तम् ।
इस भाष्य को एडिट करें