अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 5
यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः। इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठयस्य॑ । विश्वे॑ । हि॒मऽव॑न्त: । म॒हि॒ऽत्वा । स॒मु॒द्रे । यस्य॑ । र॒साम् । इत् । आ॒हु: । इ॒मा: । च॒ । प्र॒ऽदिश॑: । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.५॥
स्वर रहित मन्त्र
यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः। इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठयस्य । विश्वे । हिमऽवन्त: । महिऽत्वा । समुद्रे । यस्य । रसाम् । इत् । आहु: । इमा: । च । प्रऽदिश: । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥२.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 5
विषय - ईश्वर की महिमा।
भावार्थ -
(यस्य महित्वा) जिसकी विशाल महिमा = शक्ति से (विश्वं) समस्त (हिमवन्तः) हिमावृत पर्वत स्थिर खड़े हैं और विद्वान् लोग (यस्य) जिसकी महिमा से (समुद्रे) विशाल समुद्र में (रसाम्) नदी को जाता बतलाते हैं, अथवा जिसकी शक्ति से (समुद्रे) समुद्र या आकाश से घिरी (रसाम्) जलमय पृथिवी को स्थित हुआ बतलाते हैं। ओर (इमाः च प्रदिशः) ये लम्बी चौड़ी दिशाएं और उपदिशाएं (यस्य बाहू) जिसकी भुजाओं के समान सर्वत्र व्यापक हैं और सब को थामें खड़ी हैं, (कस्मै० इत्यादि) उस प्रभु की हम उपासना भक्ति से करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वेन ऋषिः। आत्मा देवता। १-२ त्रिष्टुभः।१ पुरोऽनुष्टुप्। ८ उपरिष्टाज्ज्योतिः । अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें