अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 3
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - अतिशक्वरीगर्भा जगती
सूक्तम् - पापमोचन सूक्त
तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो। यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठतव॑ । व्र॒ते । नि । वि॒श॒न्ते॒ । जना॑स: । त्वयि॑ । उत्ऽइ॑ते । प्र । ई॒र॒ते॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । यु॒वम् । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । भुव॑नानि । र॒क्ष॒थ॒: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.३॥
स्वर रहित मन्त्र
तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो। युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठतव । व्रते । नि । विशन्ते । जनास: । त्वयि । उत्ऽइते । प्र । ईरते । चित्रभानो इति चित्रऽभानो । युवम् । वायो इति । सविता । च । भुवनानि । रक्षथ: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 3
विषय - पापमोचन की प्रार्थना।
भावार्थ -
हे (चित्रभानो) विचित्र प्रभा से युक्त, सूर्य के समान दीप्तिमान् परमेश्वर ! (तव व्रते) तेरे व्रत, नियमव्यवस्था में रहकर (जनासः) समस्त जन (नि विशन्ते) नियम से व्यवस्थित होकर रहते हैं और (त्वयि उदिते) हृदय में तेरे उदय होजाने पर अर्थात् ज्ञान से प्रकाशित होने पर (प्रेरते) उत्कृष्ट पथ में गति करते हैं। हे (वायो) सबके प्रेरक ! सर्वाधार ! (सविता च) तेरा सर्वोत्पादक रूप इस प्रकार तेरे दोनों रूप (भुवनानि रक्षथः) समस्त लोकों की रक्षा करते हैं। (तौ) वे दोनों ईश्वरीय शक्तियां (नः) हमें (अंहसः मुन्यताम्) पाप से मुक्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
तृतीयं मृगारसूक्तम्। ३ अतिशक्वरगर्भा जगती। ७ पथ्या बृहती। १, २, ४-६ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें