अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 6
सूक्त - मृगारोऽअथर्वा वा
देवता - भवाशर्वौ रुद्रो वा
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठय: । कृ॒त्या॒ऽकृत् । मू॒ल॒ऽकृत् । या॒तु॒ऽधान॑: । नि । तस्मि॑न् । ध॒त्त॒म् । वज्र॑म् । उ॒ग्रौ॒ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.६॥
स्वर रहित मन्त्र
यः कृत्याकृन्मूलकृद्यातुधानो नि तस्मिन्धत्तं वज्रमुग्रौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठय: । कृत्याऽकृत् । मूलऽकृत् । यातुऽधान: । नि । तस्मिन् । धत्तम् । वज्रम् । उग्रौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 6
विषय - पापमोचन की प्रार्थना।
भावार्थ -
(यः) जो पुरुष (कृत्या-कृत्) अपनी घातक क्रिया करे और (यः) जो (यातुधानः) पीड़ा देने वाला (मूल-कृत्) अपनी जड़ का अपने आप काटने वाला है (तस्मिन्) उस पर आप दोनों भव और शर्व (उग्रौ) भयंकर रूप से बलवान् होकर (वज्रम् निधत्तम्) उसको दुष्ट कार्यों से रोकने वाले शस्त्र या दण्ड का प्रयोग करो। (यौ अस्य ईशाथे०) जो इस संसार, मनुष्यों और चौपायों पर वश करते हैं वे दोनों हमें पाप से मुक्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मृगार ऋषिः। षष्ठं मृगारसूक्तम्। नाना देवताः। १ द्वयतिजागतगर्भा भुरिक् २-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें