अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 7
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वन्तः स॑मु॒द्रे। ततो॒ वि ति॑ष्ठे॒ भुव॑नानि॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥
स्वर सहित पद पाठअ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनि॑: । अ॒प्ऽसु । अ॒न्त: । स॒मु॒द्रे । तत॑: । वि । ति॒ष्ठे॒ । भुव॑नानि । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥ ३०.७॥
स्वर रहित मन्त्र
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे। ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥
स्वर रहित पद पाठअहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनि: । अप्ऽसु । अन्त: । समुद्रे । तत: । वि । तिष्ठे । भुवनानि । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ॥ ३०.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 7
विषय - परमेश्वरी सर्वशासक शक्ति का वर्णन।
भावार्थ -
(अहं) मैं ईश्वरी शक्ति (अस्य) इस सौर मण्डल के (मूर्धन्) शिर-स्थान में (पितरम्) इसके पिता, परिपालक सूर्य को (सुवे) उत्पन्न करती हूं। (समुद्रे) समस्त भूतों और प्राणियों के उद्गम स्थान (अप्सु) तथा समस्त जगत् प्रपन्च में व्यापक महत्-रूप मूल कारण परमाणुओं (अन्तः) में (मम) मुझ ईश्वरी शक्ति का (योनिः) कारण रूप से आवासस्थान है। (ततः) उसी मेरे आवासस्थान से जहां मैंने मूल कारण प्रकृति में संसार प्रपंच का बीज वपन किया, वहां से ही (विश्वा भुवनानि) समस्त लोकों को (वि तिष्ठे) व्यवस्थित करती हूं. उनकी रचना करती हूं। और (अमूम् द्याम्) उस दूरस्थ आकाश में व्यापक दिव्य लोकमयी सृष्टि को (वर्ष्मणा) अपने स्वरूप से (उप स्पृशामि) आच्छादित करती हूं अर्थात् मैंने विशाल आकाश को भी ढका है।
टिप्पणी -
मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्।
संभवः सर्वभूतानां ततो भवति भारत॥
सर्वयोनिषु कौंतेय मूर्त्तयः संभवन्ति याः।
तासां ब्रह्म महद् योनिरहं बीजप्रदः प्रिता॥
गीता। अ० १४। ३, ४॥
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वाग्दैवत्यम्, १-५, ७, ८ त्रिष्टुभः। ६ जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें