अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 5
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, आपः, राज्याभिषेकः
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - राज्यभिषेक सूक्त
या आपो॑ दि॒व्याः पय॑सा॒ मद॑न्त्य॒न्तरि॑क्ष उ॒त वा॑ पृथि॒व्याम्। तासां॑ त्वा॒ सर्वा॑साम॒पाम॒भि षि॑ञ्चामि॒ वर्च॑सा ॥
स्वर सहित पद पाठया: । आप॑: । दि॒व्या: । पय॑सा । मद॑न्ति । अ॒न्तरि॑क्षे । उ॒त । वा॒ । पृ॒थि॒व्याम् । तासा॑म् । त्वा॒ । सर्वा॑साम् । अ॒पाम् । अ॒भि । सि॒ञ्चा॒मि॒ । वर्च॑सा ॥८.५॥
स्वर रहित मन्त्र
या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम्। तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥
स्वर रहित पद पाठया: । आप: । दिव्या: । पयसा । मदन्ति । अन्तरिक्षे । उत । वा । पृथिव्याम् । तासाम् । त्वा । सर्वासाम् । अपाम् । अभि । सिञ्चामि । वर्चसा ॥८.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 5
विषय - राज्याभिषेक योग्य रोजा का वर्णन।
भावार्थ -
(याः) जो (दिव्याः) दिव्यगुण वाली (आप) जल-धाराएं या आप्त प्रजाएं, (पयसा) अपने पुष्टि, आरोग्यकारक जल और बल से, (अन्तरिक्षम्) अन्तरिक्ष (उत वा) अथवा (पृथिव्याम्) पृथिवी पर (मदन्ति) प्राणियों को हृष्ट पुष्ट करते और स्वयं प्रसन्न रहते हैं, (तासां सर्वासां) उन सब के (वर्चसा) तेज से (त्वा) तुझे (अभि पिञ्चामि) राज्य सिंहासन पर अभिषिक्त करता हूं। सब तीर्थों के और सब प्रकार के जलों से राज्याभिषेक के अवसर पर राजा को स्नान कराया जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वाङ्गिराः ऋषिः। राज्याभिषेकम्। चन्द्रमाः आपो वा देवताः। १, ८ भुरिक्-त्रिष्टुप्। ३ त्रिष्टुप्। ५ विराट् प्रस्तारपंक्तिः। २, ४, ६ अनुष्टुभः॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें