अथर्ववेद - काण्ड 5/ सूक्त 15/ मन्त्र 8
सूक्त - विश्वामित्रः
देवता - मधुलौषधिः
छन्दः - अनुष्टुप्
सूक्तम् - रोगोपशमन सूक्त
अ॒ष्ट च॑ मेऽशी॒तिश्च॑ मेऽपव॒क्तार॑ ओषधे। ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥
स्वर सहित पद पाठअ॒ष्ट । च॒ । मे॒ । अ॒शी॒ति: । च॒ । मे॒ । अ॒प॒ऽव॒क्तार॑: । ओ॒ष॒धे॒ । ऋत॑ऽजाते । ऋत॑ऽवारि । मधु॑ । मे॒ । म॒धु॒ला । क॒र॒:॥१५.८॥
स्वर रहित मन्त्र
अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला करः ॥
स्वर रहित पद पाठअष्ट । च । मे । अशीति: । च । मे । अपऽवक्तार: । ओषधे । ऋतऽजाते । ऋतऽवारि । मधु । मे । मधुला । कर:॥१५.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 15; मन्त्र » 8
विषय - निन्दकों पर वश प्राप्त करने की साधना।
भावार्थ -
(अशीतिः च मे० अष्ट च मे०) यदि मेरे अपवादक ८० हो जाय तो मेरी सत्य वाणी भी ८ गुणा होकर मुझे बल दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। वनस्पतिर्देवता। १-३, ६, १०, ११ अनुष्टुभः। ४ पुरस्ताद् बृहती। ५, ७, ८,९ भुरिजः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें