अथर्ववेद - काण्ड 5/ सूक्त 15/ मन्त्र 7
सूक्त - विश्वामित्रः
देवता - मधुलौषधिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - रोगोपशमन सूक्त
स॒प्त च॑ मे सप्त॒तिश्च॑ मेऽपव॒क्तार॑ ओषधे। ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥
स्वर सहित पद पाठस॒प्त । च॒ । मे॒ । स॒प्त॒ति: । च । मे॒ । अ॒प॒ऽव॒क्तार॑: । ओ॒ष॒धे॒ । ऋत॑ऽजाते । ऋत॑ऽवारि । मधु॑ । मे॒ । म॒धु॒ला । क॒र॒: ॥१५.७॥
स्वर रहित मन्त्र
सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला करः ॥
स्वर रहित पद पाठसप्त । च । मे । सप्तति: । च । मे । अपऽवक्तार: । ओषधे । ऋतऽजाते । ऋतऽवारि । मधु । मे । मधुला । कर: ॥१५.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 15; मन्त्र » 7
विषय - निन्दकों पर वश प्राप्त करने की साधना।
भावार्थ -
(सप्ततिः च मे०, सप्त च मे०) यदि मेरे निन्दक ७० होजावें तो मेरी वाणी ७ गुणा होकर मुझे बल दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। वनस्पतिर्देवता। १-३, ६, १०, ११ अनुष्टुभः। ४ पुरस्ताद् बृहती। ५, ७, ८,९ भुरिजः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें