Loading...
अथर्ववेद > काण्ड 6 > सूक्त 104

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 104/ मन्त्र 3
    सूक्त - प्रशोचन देवता - इन्द्राग्नी छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    ऐना॑न्द्यतामिन्द्रा॒ग्नी सोमो॒ राजा॑ च मे॒दिनौ॑। इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ॥

    स्वर सहित पद पाठ

    आ । ए॒ना॒न् । द्य॒ता॒म् । इ॒न्द्रा॒ग्नी इति॑ । सोम॑: । राजा॑ । च॒ । मे॒दिनौ॑ । इन्द्र॑: । म॒रुत्वा॑न् । आ॒ऽदान॑म् । अ॒मित्रे॑भ्य: । कृ॒णो॒तु॒ । न॒: ॥१०४.३॥


    स्वर रहित मन्त्र

    ऐनान्द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ। इन्द्रो मरुत्वानादानममित्रेभ्यः कृणोतु नः ॥

    स्वर रहित पद पाठ

    आ । एनान् । द्यताम् । इन्द्राग्नी इति । सोम: । राजा । च । मेदिनौ । इन्द्र: । मरुत्वान् । आऽदानम् । अमित्रेभ्य: । कृणोतु । न: ॥१०४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 104; मन्त्र » 3

    भावार्थ -
    (इन्द्राग्नी) राजा और सेनापति (एनान्) उक्त शत्रुओं को (आ द्यताम्) बांध लें। (सोमः राजा च) सोम और राजा दोनों ही (मेदिनौ) इस कार्य के लिये बलवान् हैं। और (इन्द्र:) इन्द्र (मरुत्वान्) मरुत् = वीरभटों के साथ (नः) हमारे (अमित्रेभ्यः) शत्रुओं के लिये (आदानम्) बन्धनपाश (कृणोतु) तैयार करे।

    ऋषि | देवता | छन्द | स्वर - प्रशोचन ऋषिः। इन्द्राग्नी उत बहवो देवताः। अनुष्टुभः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top