Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 2
पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते। तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ॥
स्वर सहित पद पाठपुं॒सि । वै। रेत॑: । भ॒व॒ति॒ । तत् । स्त्रि॒याम् । अनु॑ । सि॒च्य॒ते॒ । तत्। वै । पु॒त्रस्य॑ । वेद॑नम्। तत् । प्र॒जाऽप॑ति: । अ॒ब्र॒वी॒त् ॥११.२॥
स्वर रहित मन्त्र
पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते। तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत् ॥
स्वर रहित पद पाठपुंसि । वै। रेत: । भवति । तत् । स्त्रियाम् । अनु । सिच्यते । तत्। वै । पुत्रस्य । वेदनम्। तत् । प्रजाऽपति: । अब्रवीत् ॥११.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 2
विषय - गर्भाधान और प्रजनन विद्या।
भावार्थ -
अश्वत्थ और शमी की समस्या को स्पष्ट करते हैं। (पुंसि वै) पुरुष में ही (रेतः) वीर्य (भवति) उत्पन्न होता है। (तत्) वही चीर्य (स्त्रियाम्) स्त्री के गर्भ में (अनु-सिच्यते) गर्भाधान द्वारा सींचा जाता है। (तद्) वह (वै) ही निश्चय से (पुत्रस्य) पुत्र के (वेदनम्) प्राप्त करने का उपाय है, (तत्) यह (प्रजापतिः) प्रजापालक परमेश्वर (अब्रवीत्) उपदेश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्ऋषिः। रेतो देवता। १-३ अनुष्टुभः। तृचं सूक्तम्।
इस भाष्य को एडिट करें