Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 4
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - उन्मत्ततामोचन सूक्त
पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑। पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथा॑नुन्मदि॒तोऽस॑सि ॥
स्वर सहित पद पाठपुन॑: । त्वा॒ । दु॒: । अ॒प्स॒रस॑: । पुन॑: । इन्द्र॑: । पुन॑: । भग॑: । पुन॑: ।त्वा॒ । दु॒: । विश्वे॑ । दे॒वा: । यथा॑ । अनु॑त्ऽमदित: । अस॑सि ॥१११.४॥
स्वर रहित मन्त्र
पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः। पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥
स्वर रहित पद पाठपुन: । त्वा । दु: । अप्सरस: । पुन: । इन्द्र: । पुन: । भग: । पुन: ।त्वा । दु: । विश्वे । देवा: । यथा । अनुत्ऽमदित: । अससि ॥१११.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 4
विषय - बद्ध जीव की मुक्ति और उन्माद की चिकित्सा।
भावार्थ -
(अप्सरसः) जल में विचरने वाली विद्युत शक्तियां या जलधाराएँ (त्वाम्) तुझे (पुनः) बार बार (दुः) चेतना प्रदान करें। (इन्द्रः) सूर्य या वायु (पुनः) चेतना प्रदान करे। (भगः पुनः) पुष्टिकारक अन्न तुझे पुनः चेतना प्रदान करे। (विश्वे देवाः पुनः त्वा) सब देव, इन्द्रियगण या विद्वान् लोग तुझे चेतना दें (यथा) जिससे तू (अनुन्मदितः अससि) उन्मादरहित हो जाय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अग्निर्देवता। १ त्रिष्टुप्, २-४ अनुष्टुभौ। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें