Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 20/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - यक्ष्मनाशनम्
छन्दः - सतःपङ्क्तिः
सूक्तम् - यक्ष्मानाशन सूक्त
अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑। तस्मै॑ तेऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ॥
स्वर सहित पद पाठअ॒यम् । य:। अ॒भि॒ऽशो॒च॒यि॒ष्णु: । विश्वा॑ । रू॒पाणि॑ । हरि॑ता । कृ॒णोषि॑ । तस्मै॑ । ते॒ । अ॒रु॒णाय॑ । ब॒भ्रवे॑ । नम॑: । कृ॒णो॒मि॒ । वन्या॑य । त॒क्मने॑ ॥२०.३॥
स्वर रहित मन्त्र
अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि। तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥
स्वर रहित पद पाठअयम् । य:। अभिऽशोचयिष्णु: । विश्वा । रूपाणि । हरिता । कृणोषि । तस्मै । ते । अरुणाय । बभ्रवे । नम: । कृणोमि । वन्याय । तक्मने ॥२०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 20; मन्त्र » 3
विषय - ज्वर का निदान और चिकित्सा।
भावार्थ -
(अयम्) यह (यः) जो (अभिशोचयिष्णुः) सब को सब प्रकार से शोकित और पीड़ित करनेवाला उवर है, जो (विश्वा रूपाणि) सब शरीरों को (हरिता) पीला (कृणोषि) कर देता है। (ते) तेरे (तस्मै) उस (अरुणाय) लाल और (बभ्रवे) भूरे रंगवाले (वन्याय) जंगल में पैदा हुए (तक्मने) कष्टदायी बुखार की (नमः कृणोमि) मैं चिकित्सा करता हूं॥ इति द्वितीयोऽनुवाकः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। यक्ष्मनाशनं देवता। १ अति जगती। २ ककुम्मती प्रस्तारे पंक्तिः। ३ सतः पक्तिः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें