Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 24/ मन्त्र 2
यन्मे॑ अ॒क्ष्योरा॑दि॒द्योत॒ पार्ष्ण्योः॒ प्रप॑दोश्च॒ यत्। आप॒स्तत्सर्वं॒ निष्क॑रन्भि॒षजां॒ सुभि॑षक्तमाः ॥
स्वर सहित पद पाठयत् । मे॒ । अ॒क्ष्यो: । आ॒ऽदि॒द्योत॑ । पार्ष्ण्यो॑: । प्रऽप॑दो: । च॒ । यत् । आप॑: । तत् । सर्व॑म् । नि: । क॒र॒न् । भि॒षजा॑म् । सुभि॑षक्ऽतमा: ॥२४.२॥
स्वर रहित मन्त्र
यन्मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्। आपस्तत्सर्वं निष्करन्भिषजां सुभिषक्तमाः ॥
स्वर रहित पद पाठयत् । मे । अक्ष्यो: । आऽदिद्योत । पार्ष्ण्यो: । प्रऽपदो: । च । यत् । आप: । तत् । सर्वम् । नि: । करन् । भिषजाम् । सुभिषक्ऽतमा: ॥२४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 24; मन्त्र » 2
विषय - हृदय रोग पर जल चिकित्सा।
भावार्थ -
(यत्) जो रोग (मे) मेरे (अक्ष्योः) आंखों और (पाष्णर्योः) एड़ियों और (प्रपदोः च) पैरों के अगले हिस्सों में (आविद्योत) जलन पैदा करता है (तत् सर्वं) उस सब रोग को (आपः) जलधाराएं (निष्करन्) दूर कर देती हैं, क्योंकि वे ही (भिषजां) सब ओषधियों में (सुभिषक्-तमाः) उत्तम रोग की चिकित्सा करनेहारी हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। आपो देवताः। १-३ अनुष्टुभ्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें