Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 25/ मन्त्र 2
सूक्त - शुनः शेप
देवता - मन्याविनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्याविनाशन सूक्त
स॒प्त च॒ याः स॑प्त॒तिश्च॑ सं॒यन्ति॒ ग्रैव्या॑ अ॒भि। इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥
स्वर सहित पद पाठस॒प्त । च॒ । या: । स॒प्त॒ति: । च॒ ।स॒म्ऽयन्ति॑ । ग्रैव्या॑: । अ॒भि । इ॒त: । ता: । सर्वा॑: । न॒श्य॒न्तु॒ । वा॒का: । अ॒प॒चिता॑म्ऽइव ॥२५.२॥
स्वर रहित मन्त्र
सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि। इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥
स्वर रहित पद पाठसप्त । च । या: । सप्तति: । च ।सम्ऽयन्ति । ग्रैव्या: । अभि । इत: । ता: । सर्वा: । नश्यन्तु । वाका: । अपचिताम्ऽइव ॥२५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 25; मन्त्र » 2
विषय - कण्ठमाला रोग का निदान और चिकित्सा।
भावार्थ -
और (याः) जो (ग्रैव्याः) गर्दन में होनेवाली (सप्ते च सप्ततिः च) ७७ (सतहत्तर) प्रकार की गंडमालाएं (अभि संयन्ति) गर्दन पर आ जाती हैं (ताः) वे भी (अप चिताम् वाका: इव) बुरे माद्दे के संचय से उत्पन्न फोड़ों के समान होती हैं। (ताः सर्वाः इतः नश्यन्तु) वे सब इस गर्दन भाग से नष्ट हो जायं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुनःशेप ऋषिः। मन्याविनाशनं देवता। १-३ अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें