Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 26/ मन्त्र 3
अ॒न्यत्रा॒स्मन्न्युच्यतु सहस्रा॒क्षो अम॑र्त्यः। यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥
स्वर सहित पद पाठअ॒न्यत्र॑ । अ॒स्मत् । नि । उ॒च्य॒तु॒ । स॒ह॒स्र॒ऽअ॒क्ष: । अम॑र्त्य: । यम् । द्वेषा॑म् । तम् । ऋ॒च्छ॒तु॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । इत् । ज॒हि॒ ॥२६.३॥
स्वर रहित मन्त्र
अन्यत्रास्मन्न्युच्यतु सहस्राक्षो अमर्त्यः। यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥
स्वर रहित पद पाठअन्यत्र । अस्मत् । नि । उच्यतु । सहस्रऽअक्ष: । अमर्त्य: । यम् । द्वेषाम् । तम् । ऋच्छतु । यम् । ऊं इति । द्विष्म: । तम् । इत् । जहि ॥२६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 26; मन्त्र » 3
विषय - पाप के भावों पर वश करना।
भावार्थ -
(अमर्त्यः) मनुष्यों के अयोग्य पाप (सहस्राक्षः) हज़ारों का जो क्षय करता है (अस्मत्) हमसे (अन्यत्र) पृथक् (नि-उच्यतु) ही रहे। (यं द्वेषाम) जिस मार्ग के प्रति हम प्रेम नहीं करते (तम् ऋच्छतु) उसी मार्ग में वह रहे (यम् उ द्विष्मः) जिस मार्ग के साथ हम सन्मार्गियों का अनुराग नहीं (तम् इत्) उस मार्ग का (जहि) नाश ही हो जाय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। पाम्पा देवता। १, ३ अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें