Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 27/ मन्त्र 3
सूक्त - भृगु
देवता - यमः, निर्ऋतिः
छन्दः - जगती
सूक्तम् - अरिष्टक्षयण सूक्त
हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्री प॒दं कृ॑णुते अग्नि॒धाने॑। शि॒वो गोभ्य॑ उ॒त पुरु॑षेभ्यो नो अस्तु॒ मा नो॑ देवा इ॒ह हिं॑सीत्क॒पोतः॑ ॥
स्वर सहित पद पाठहे॒ति: । प॒क्षिणी॑ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्री इति॑ । प॒दम् । कृ॒णु॒ते॒। अ॒ग्नि॒ऽधाने॑ । शि॒व: । गोभ्य॑: । उ॒त । पुरु॑षेभ्य: । न॒: । अ॒स्तु॒ । मा । न॒: । दे॒वा॒: । इ॒ह । हिं॒सी॒त् । क॒पोत॑: ॥२७.३॥
स्वर रहित मन्त्र
हेतिः पक्षिणी न दभात्यस्मानाष्ट्री पदं कृणुते अग्निधाने। शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोतः ॥
स्वर रहित पद पाठहेति: । पक्षिणी । न । दभाति । अस्मान् । आष्ट्री इति । पदम् । कृणुते। अग्निऽधाने । शिव: । गोभ्य: । उत । पुरुषेभ्य: । न: । अस्तु । मा । न: । देवा: । इह । हिंसीत् । कपोत: ॥२७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 27; मन्त्र » 3
विषय - राज और राजदूतों का आदर।
भावार्थ -
(पक्षिणी) पंखों से युक्त (हेतिः) आयुध, बाण या सेना (अस्मान्) हमें (न दभाति) नहीं विनाश करे। (आष्ट्री) शक्तिमान् राजा (अग्निधाने) अग्निशाला में (पदं कृणुते) पैर रक्खे, और वहां विद्वान् दूत से अग्नि की साक्षी में बात करे। (नः) हमारे (गोभ्यः) गौओं और (पुरुषेभ्यः) मनुष्यों के लिए भी (शिवः) कल्याण (अस्तु) हो। हे (देवाः) विद्वान् पुरुषों ! (कपोतः) पूर्वोक्त लक्षणवान् विद्वान् दूत-सूचक (इह) यहां (नः मा हिंसीत्) हमें विनाश न करे। इस मन्त्र के अनुसार प्राचीन काल में राजा लोग प्रायः अग्निशाला में दूतों की बातें सुना करते थे। देवाः = विद्वान् लोक जो राजसभाओं के सभासद हैं। निर्ऋतिः = शत्रु का आक्रमण रूप विपत्ति। पक्षिणी हेतिः = सेना जिसके दोनों पक्ष कहाते हैं।
टिप्पणी -
‘आष्ट्र्यां पदं कृणुते’, ‘शं नो गोभ्यः पुरुषेभ्यश्चास्तु’, ‘यो नः हिंसीदिहदेवा कपोताः’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। यमो निर्ऋतिर्वा देवता। १, २ जगत्यौ। २ त्रिष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें