Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 29/ मन्त्र 3
सूक्त - भृगु
देवता - यमः, निर्ऋतिः
छन्दः - त्र्यवसाना सप्तदा विराडष्टिः
सूक्तम् - अरिष्टक्षयण सूक्त
अ॑वैरह॒त्याये॒दमा प॑पत्यात्सुवी॒रता॑या इ॒दमा स॑सद्यात्। परा॑ङे॒व परा॑ वद॒ परा॑ची॒मनु॑ सं॒वत॑म्। यथा॑ य॒मस्य॑ त्वा गृ॒हेऽर॒सं प्र॑ति॒चाक॑शाना॒भूकं॑ प्रति॒चाक॑शान् ॥
स्वर सहित पद पाठअ॒वै॒र॒ऽह॒त्याय॑ । इ॒दम्। आ । प॒प॒त्या॒त् । सु॒ऽवी॒रता॑यै । इ॒दम् । आ । स॒स॒द्या॒त् । परा॑ङ् । ए॒व । परा॑ । व॒द॒। परा॑चीम् । अनु॑ । स॒म्ऽवत॑म् । यथा॑ । य॒मस्य॑ । त्वा॒ । गृ॒हे । अ॒र॒सम् । प्र॒ति॒ऽचाक॑शान् । आ॒भूक॑म् । प्र॒ति॒ऽचाक॑शान् ॥२९.३॥
स्वर रहित मन्त्र
अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्। पराङेव परा वद पराचीमनु संवतम्। यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशानाभूकं प्रतिचाकशान् ॥
स्वर रहित पद पाठअवैरऽहत्याय । इदम्। आ । पपत्यात् । सुऽवीरतायै । इदम् । आ । ससद्यात् । पराङ् । एव । परा । वद। पराचीम् । अनु । सम्ऽवतम् । यथा । यमस्य । त्वा । गृहे । अरसम् । प्रतिऽचाकशान् । आभूकम् । प्रतिऽचाकशान् ॥२९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 29; मन्त्र » 3
विषय - राजदूतों के व्यवहार
भावार्थ -
युद्ध के समय राजदूतों के साथ किस सावधानी से वर्ताव करे इसका उपदेश करते हैं। (इदम्) चाहे यह राजदूत (अवैरहत्या आपपत्यात्) वैर से हमारे पुरुषों का घात करने का उद्देश्य न लेकर भी आया हो और चाहे (इदम्) वह (सुवीरतायाः भाससद्यात्) अपनी अच्छी वीरता का जोर दिखलाने ही आया हो, दोनों दशाओं में (पराङ् एव) दूर रह कर ही (पराचीम् संवतम्) दूर की वेदी या आसन पर खड़ा रह कर (परा वद) दूर से ही अपना संदेश कहे। (यथा) जिससे हे दूत ! (त्वा) तुझे राजसभा के लोग (यमस्य गृहे) नियन्ता राजा के घर में (अरसम्) निर्बल रूप में (प्रति चाकशान्) देखें और (आभूकं प्रति चाकशान्) सामर्थ्यहीन, नाचीज़ जानें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
भृगुर्ऋषिः। यमो निर्ऋतिश्च देवते। १-२ विराड् नामगायत्री। ३ त्र्यवसाना सप्तपदा विराडष्टिः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें