Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 1
सूक्त - विश्वामित्र
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोगनाशन सूक्त
अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ॥
स्वर सहित पद पाठअस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् अस्थु॑: । वृ॒क्षा: । ऊ॒र्ध्वऽस्व॑प्ना: । तिष्ठा॑त् । रोग॑: । अ॒यम् । तव॑ ॥४४.१॥
स्वर रहित मन्त्र
अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥
स्वर रहित पद पाठअस्थात् । द्यौ: । अस्थात् । पृथिवी । अस्थात् । विश्वम् । इदम् । जगत् अस्थु: । वृक्षा: । ऊर्ध्वऽस्वप्ना: । तिष्ठात् । रोग: । अयम् । तव ॥४४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 1
विषय - रोग की चिकित्सा में विषाणका नाम ओषधि।
भावार्थ -
यह (द्यौः) विशाल द्युलोक (अस्थात्) स्थिर है (पृथिवी) पृथिवी भी (अस्थात्) स्थिर है (इदं विश्वं जगत्) यह समस्त जगत् भी स्थिर (ऊर्ध्व-स्वप्नाः वृक्षाः) उतान खड़े खड़े सोने वाले वृक्ष भी स्थिर हैं, इसी प्रकार (अयं तव रोगः) यह तेरा रोग भी (तिष्ठात्) स्थिर हो जाय, आगे अधिक न बढ़े।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
विश्वामित्र ऋषिः। मन्त्रोक्ता उत वनस्पतिर्देवता। १,२ अनुष्टुभौ। ३ त्रिपदा महाबृहती। तृचं सूक्तम्॥
इस भाष्य को एडिट करें