Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 3
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःष्वप्ननाशन
यदि॑न्द्र ब्रह्मणस्प॒तेऽपि॒ मृषा॒ चरा॑मसि। प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात्पा॒त्वंह॑सः ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । ब्र॒ह्म॒ण॒: । प॒ते॒ । अपि॑ । मृषा॑ । चरा॑मसि । प्रऽचे॑ता: । न॒: । अ॒ङ्गि॒र॒स॒: । दु॒:ऽइ॒तात् । पा॒तु॒ । अंह॑स: ॥४५.३॥
स्वर रहित मन्त्र
यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि। प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥
स्वर रहित पद पाठयत् । इन्द्र । ब्रह्मण: । पते । अपि । मृषा । चरामसि । प्रऽचेता: । न: । अङ्गिरस: । दु:ऽइतात् । पातु । अंहस: ॥४५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 3
विषय - मानस पाप के दूर करने के दृढ़ संकल्प की साधना।
भावार्थ -
हे इन्द्र ! ऐश्वर्यवान् हे (ब्रह्मणस्पते) समस्त ब्रह्मज्ञान के परिपालक ! (यद् अपि) जब जब भी हम (मृषा चरामसि) असत्य और छल कपट का आचरण करते हैं तू उनको (प्रचेताः) खूब भली प्रकार जानता है। तू (आंगिरसः) प्रकाशस्वरूप, तेजोमय शादी होकर (नः) हमें (दुरितात्) बुरे निन्दनीय (अहंसः) पाप से (पातु) पालन कर।
टिप्पणी -
‘यदिन्द्र ब्राह्मणस्पतेभि द्रोहं चरामसि प्रचेता न आङ्गिरसो’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - प्रचेताः, अंगिरा यमश्च ऋषिः। दुःस्वप्ननाशनं देवता। १ पथ्यापंक्तिः। २ भुरिक् त्रिष्टुप्। ३ अनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें