Loading...
अथर्ववेद > काण्ड 6 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 2
    सूक्त - अथर्वा देवता - अर्यमा छन्दः - अनुष्टुप् सूक्तम् - पतिलाभ सूक्त

    अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती। अ॒ङ्गो न्वर्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ॥

    स्वर सहित पद पाठ

    अश्र॑मत् । इ॒यम् । अ॒र्य॒म॒न् । अ॒न्यासा॑म् । सम॑नम् । य॒ती । अ॒ङ्गो इति॑ । नु । अ॒र्य॒म॒न् । अ॒स्या: । अ॒न्या: । सम॑नम् । आ॒ऽअय॑ति ॥६०.२॥


    स्वर रहित मन्त्र

    अश्रमदियमर्यमन्नन्यासां समनं यती। अङ्गो न्वर्यमन्नस्या अन्याः समनमायति ॥

    स्वर रहित पद पाठ

    अश्रमत् । इयम् । अर्यमन् । अन्यासाम् । समनम् । यती । अङ्गो इति । नु । अर्यमन् । अस्या: । अन्या: । समनम् । आऽअयति ॥६०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 2

    भावार्थ -
    (अर्यमन्) हे कन्या के दान करने हारे ! उसके पिता आता आदि पुरुष ! (इयम्) यह कन्या (अन्यासाम्) अन्य अपनी सुखी, बहनों आदि के (समनाम्) सम्मान को (यती) प्राप्त करती हुई (अश्रमत्) विद्या आदि के अभ्यास और ब्रह्मचर्य व्रतपालन में श्रम करती रही है। (अङ्ग उ) हे (अर्यमन्) अर्यमन् ! कन्यादातः ! (अन्याः) और अन्य सखियां भी (अस्याः) इसके (समनम्) संमान को (आयति) प्राप्त होती हैं। अथवा—(इयम् अन्यासां समनं यती अश्रमत्) यह अन्यों के समन = पति संगमन, पति मिलाप के अवसर पर जाती रहे और अब (अन्याः अस्या समनम् आयति) अन्य सखियां इसके पति-लाभ के अवसर पर आवें।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अर्यमा देवता। अनुष्टुभः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top