Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 1
अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द्विषि॑तस्तुपः। अ॒स्या इ॒च्छन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ॥
स्वर सहित पद पाठअ॒यम् । आ । या॒ति॒ । अ॒र्य॒मा । पु॒रस्ता॑त् । विसि॑तऽस्तुप: । अ॒स्यै । इ॒च्छन् । अ॒ग्रुवै॑ । पति॑म् । उ॒त । जा॒याम् । अ॒जान॑ये ॥६०.१॥
स्वर रहित मन्त्र
अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः। अस्या इच्छन्नग्रुवै पतिमुत जायामजानये ॥
स्वर रहित पद पाठअयम् । आ । याति । अर्यमा । पुरस्तात् । विसितऽस्तुप: । अस्यै । इच्छन् । अग्रुवै । पतिम् । उत । जायाम् । अजानये ॥६०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 1
विषय - कन्यादान और स्वयंवर।
भावार्थ -
(अयम्) यह (अर्यमा) कन्या का दान करने वाला पुरुष (पुरस्तात्) अपने समक्ष (विषित-स्तुपः) नाना स्तुति योग्य गुणों को प्रकट करता हुआ (अस्यै) इस अपनी (अग्रुवै) कन्या के लिये (पतिम् इच्छन्) पति के प्राप्त करने की इच्छा करता हुआ (उत) और (अजानये) विना पत्नी के पुरुष के लिये योग्य (जायाम्) पुत्रोत्पादक भार्या को प्राप्त कराने की इच्छा करता हुआ (आयाति) आता है।
इस सूक्त में—‘अर्यमा इति तम् आहुर्यो ददाति। तै० १। १। २। ४॥ दाता या कन्या का प्रदाता पुरुष अर्यमा कहाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अर्यमा देवता। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें