Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 59/ मन्त्र 3
वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्। सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥
स्वर सहित पद पाठवि॒श्वऽरू॑पाम् । सु॒ऽभगा॑म् । अ॒च्छ॒ऽआव॑दामि । जी॒व॒लाम् । सा । न॑: । रु॒द्रस्य॑ । अ॒स्ताम् । हे॒तिम् । दू॒रम् । न॒य॒तु॒ । गोभ्य॑: ॥५९.३॥
स्वर रहित मन्त्र
विश्वरूपां सुभगामच्छावदामि जीवलाम्। सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥
स्वर रहित पद पाठविश्वऽरूपाम् । सुऽभगाम् । अच्छऽआवदामि । जीवलाम् । सा । न: । रुद्रस्य । अस्ताम् । हेतिम् । दूरम् । नयतु । गोभ्य: ॥५९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 59; मन्त्र » 3
विषय - गृह-पत्नी के कर्तव्य, पशुरक्षा और गोपालन।
भावार्थ -
हम (विश्व-रूपाम्) नाना प्रकार से समस्त पदार्थों को उत्तम रूप से बनानेवाली वा उनको निरीक्षण करनेवाली (जीवलाम्) सब को जीवन प्रदान करनेवाली (सुभगाम्) सौभाग्यशील, ऐश्वर्यवाली स्त्री को (अच्छ वदामसि) बड़ा उत्तम कहते हैं। (सा) वह आनेवाले (रुद्रस्य) रुलानेवाले, रोग आदि कष्टदायक और हिंसक पदार्थों के (हेतिम्) शस्त्र, आघातकारी आयुध को (नः) (गोभ्यः) हमारी गौओं से (दूरं नयतु) दूर करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्र उत मन्त्रोक्ता देवताः। अनुष्टुभः। तृचं सूक्तम्।
इस भाष्य को एडिट करें