Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 67/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाह॑यः। तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ॥
स्वर सहित पद पाठमू॒ढा: । अ॒मित्रा॑: । च॒र॒त॒ । अ॒शी॒र्षाण॑:ऽइव । अह॑य: । तेषा॑म् । व॒: । अ॒ग्निऽमू॑ढानाम् ।इन्द्र॑: । ह॒न्तु॒ । वर॑म्ऽवरम् ॥६७.२॥
स्वर रहित मन्त्र
मूढा अमित्राश्चरताशीर्षाण इवाहयः। तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥
स्वर रहित पद पाठमूढा: । अमित्रा: । चरत । अशीर्षाण:ऽइव । अहय: । तेषाम् । व: । अग्निऽमूढानाम् ।इन्द्र: । हन्तु । वरम्ऽवरम् ॥६७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 67; मन्त्र » 2
विषय - शत्रु-विजय।
भावार्थ -
हे (अमित्राः) शत्रुओ ! तुम लोग (मूढाः) मूढ, किंकर्त्तव्यविमूढ़ होकर, विना मार्ग प्राप्त किये, भटकते हुए (अशीर्षाणः) बिना सिर के (अहयः इव) सर्पों के समान अन्धे होकर (चरत) विचरो, (अग्नि- मूढानाम्) हमारे अग्रणी सेनापति के प्रयाण से मोहित और मार्ग छोड़कर भटकते हुए (तेषां वः) उन तुम्हारे में से (इन्द्रः) वीर सेनापति राजा (वरं वरं हन्तु) अच्छे अच्छे चुने वीर पुरुषों को मार डाले।
टिप्पणी -
(प्र० द्वि०) ‘अन्धा अमित्रा भवताशीर्षाणोदय इव’ (तृ०) ‘अग्निनुन्नानाम्’ इति साम०। ‘शीर्षीणा अह’ (तृ०) ‘अग्निदग्धानामग्निमूढानां’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्र उत इन्द्रो देवता। अनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें