Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - अन्न सूक्त
यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥
स्वर सहित पद पाठयत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥
स्वर रहित मन्त्र
यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि। वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥
स्वर रहित पद पाठयत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 3
विषय - दुष्ट अन्न का त्याग और उत्तम अन्न आदि पदार्थों को ग्रहण करने का उपदेश।
भावार्थ -
(देवाः) हे विद्वान् पुरुषो ! (दास्यन्) गृहस्थ में अन्न का दान करता हुआ (अनृतेन) खेती से अन्न को उत्पन्न करूं (यद् अन्नं अद्मि) जो मैं अन्न खाता हूं, (अदास्यन्) अथवा ब्रह्मचर्य या संन्यास आदि आश्रमों में अन्न का दान न करता हुआ भी जो भन्न मैं खाता हूं, (संगृणामि) तथा जो मैं प्रण, प्रतिज्ञा या व्रत करता हूं, (महतो वैश्वानरस्य महिम्ना) महान् तथा सब नरों के हित करने वाले प्रभु की महिमा कृपा से (अन्नम्) वह अन्न तथा व्रत आदि (मह्यम्) मेरे लिये (शिवं) कल्याणकारी तथा (मधुमत्) मधुर (अस्तु) हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अग्निर्देवता। ३ विश्वेदेवाः। १-२ जगत्यौ। ३ त्रिष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें