Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 1
सूक्त - अथर्वाङ्गिरा
देवता - शेपोऽर्कः
छन्दः - जगती
सूक्तम् - वाजीकरण सूक्त
यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑। ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥
स्वर सहित पद पाठयथा॑ । अ॒सि॒त: । प्र॒थय॑ते। वशा॑न् । अनु॑ । वपूं॑षि । कृ॒ण्वन् । असु॑रस्य । मा॒यया॑ । ए॒व । ते॒ । शेप॑: । सह॑सा ।अ॒यम् । अ॒र्क:। अङ्गे॑न । अङ्ग॑म् । सम्ऽस॑मकम् । कृ॒णो॒तु॒॥७२.१॥
स्वर रहित मन्त्र
यथासितः प्रथयते वशाँ अनु वपूंषि कृण्वन्नसुरस्य मायया। एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥
स्वर रहित पद पाठयथा । असित: । प्रथयते। वशान् । अनु । वपूंषि । कृण्वन् । असुरस्य । मायया । एव । ते । शेप: । सहसा ।अयम् । अर्क:। अङ्गेन । अङ्गम् । सम्ऽसमकम् । कृणोतु॥७२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 1
विषय - प्रजनन अंगों की पूर्ण वृद्धि।
भावार्थ -
(यथा) जिस प्रकार (असितः) बन्धनरहित आत्मा (असुरस्य) असुर, मन की (मायया) माया = निर्माण शक्ति या बुद्धि से (वपूंषि कृण्वन्) अपने देहों को रचता हुआ (वशान् अनु) अपने वश हुए अंगों को या प्राणों को देह में (प्रथयते) विस्तृत करता है, फैलाता है, प्रेरित करता है (एव) उसी प्रकार (अंगेन अङ्गम्) जिस प्रकार एक अंग से दूसरे अंग को समता प्राप्त है (अयम्) यह (अर्कः) आत्मा पुरुष (ते) तेरे (शेपः) ज्ञान सामर्थ्य या प्रजननाङ्ग को (सहसा) बल से (सं समकम्) ठीक ठीक अनुपात में (कृणोतु करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वाङ्गिरा ऋषिः। शेपोऽर्को देवता। १ जगती। २ अनुष्टुप्। ३ भुरिगनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें