Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 85/ मन्त्र 2
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मानाशन सूक्त
इन्द्र॑स्य॒ वच॑सा व॒यं मि॒त्रस्य॒ वरु॑णस्य च। दे॒वानां॒ सर्वे॑षां वा॒चा यक्ष्मं॑ ते वारयामहे ॥
स्वर सहित पद पाठइन्द्र॑स्य । वच॑सा । व॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । च॒ । दे॒वाना॑म्। सर्वे॑षाम् । वा॒चा । यक्ष्म॑म् । ते॒ । वा॒र॒या॒म॒हे॒ ॥८५.२॥
स्वर रहित मन्त्र
इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च। देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥
स्वर रहित पद पाठइन्द्रस्य । वचसा । वयम् । मित्रस्य । वरुणस्य । च । देवानाम्। सर्वेषाम् । वाचा । यक्ष्मम् । ते । वारयामहे ॥८५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 85; मन्त्र » 2
विषय - यक्ष्मा रोग की चिकित्सा।
भावार्थ -
(इन्द्रस्य) सूर्य (मित्रस्य) मरण से त्राण = रक्षा करने वाली शुद्ध वायु और (वरुणस्य) सर्वश्रेष्ठ और व्यापक विद्युत् सम्बन्धी (वचसा) उत्तम उपदेशों द्वारा और (सर्वेषां देवानाम्) समस्त देव, विद्वानों की वाणी, सत् शिक्षा से हम (ते यक्ष्मम्) तेरे राजरोग को भी (वारयामहे) दूर करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषि यक्ष्मनाशनकामः। वनस्पतिर्देवता। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें