Loading...
अथर्ववेद > काण्ड 6 > सूक्त 86

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 86/ मन्त्र 3
    सूक्त - अथर्वा देवता - एकवृषः छन्दः - अनुष्टुप् सूक्तम् - वृषकामना सूक्त

    स॒म्राड॒स्यसु॑राणां क॒कुन्म॑नु॒ष्याणाम्। दे॒वाना॑मर्ध॒भाग॑सि॒ त्वमे॑कवृ॒षो भ॑व ॥

    स्वर सहित पद पाठ

    स॒म्ऽराट् । अ॒सि॒ । असु॑राणाम् । क॒कुत् । म॒नुष्या᳡णाम् । दे॒वाना॑म्। अ॒र्ध॒ऽभाक् । अ॒सि॒ । त्वम् । ए॒क॒ऽवृ॒ष: । भ॒व॒ ॥८६.३॥


    स्वर रहित मन्त्र

    सम्राडस्यसुराणां ककुन्मनुष्याणाम्। देवानामर्धभागसि त्वमेकवृषो भव ॥

    स्वर रहित पद पाठ

    सम्ऽराट् । असि । असुराणाम् । ककुत् । मनुष्याणाम् । देवानाम्। अर्धऽभाक् । असि । त्वम् । एकऽवृष: । भव ॥८६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 86; मन्त्र » 3

    भावार्थ -
    हे उत्तम पुरुष ! तू (असुराणाम्) बलवान् पुरुषों का भी (सम्राट् असि) सम्राट् है। (मनुष्याणाम्) साधारण मनुष्यों अथवा मननशील पुरुषों में भी (ककुत्) सबके ऊपर विराजमान है। (देवानाम्) दिव्य शक्तियों के धारण करने वाले विज्ञानी पुरुषों में (अर्धभाक् असि) श्रेष्ठ पद को पाने वाला है। अतः (त्वम्) तू ही (एकवृषः भव) एकमात्र सर्वश्रेष्ठ हो।

    ऋषि | देवता | छन्द | स्वर - वृषकामोऽथर्वा ऋषिः। एकवृषो देवता। अनुष्टुभः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top