Loading...
अथर्ववेद > काण्ड 6 > सूक्त 88

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 88/ मन्त्र 3
    सूक्त - अथर्वा देवता - ध्रुवः छन्दः - त्रिष्टुप् सूक्तम् - ध्रुवोराजा सूक्त

    ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तोऽध॑रान्पादयस्व। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ॥

    स्वर सहित पद पाठ

    ध्रु॒व: । अच्यु॑त: । प्र । मृ॒णी॒हि॒ । शत्रू॑न् । श॒त्रु॒ऽय॒त: । अध॑रान् । पा॒द॒य॒स्व॒ । सर्वा॑: । दिश॑: । सम्ऽम॑नस: । स॒ध्रीची॑: । ध्रु॒वाय॑। ते॒ । सम्ऽइ॑ति: : । क॒ल्प॒ता॒म् । इ॒ह ॥८८.३॥


    स्वर रहित मन्त्र

    ध्रुवोऽच्युतः प्र मृणीहि शत्रून्छत्रूयतोऽधरान्पादयस्व। सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥

    स्वर रहित पद पाठ

    ध्रुव: । अच्युत: । प्र । मृणीहि । शत्रून् । शत्रुऽयत: । अधरान् । पादयस्व । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । ध्रुवाय। ते । सम्ऽइति: : । कल्पताम् । इह ॥८८.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 88; मन्त्र » 3

    भावार्थ -
    हे राजन् ! तू (अच्युतः) अपने कर्त्तव्यों से न चूक कर (ध्रुवः) स्थिर रहता हुआ (शत्रून्) राष्ट्र का नाश करने वाले पुरुषों को (प्र मृणीहि) खुब कुचल डाल। और (शत्रूयतः) शत्रु पुरुषों के समान आचरण करने वाले पुरुषों को (अधरान्) नीचे (पादयस्व) गिरा दे। (सर्वाः दिशः) सब दिशाएं, सब दिशाओं की निवासी प्रजाएं (सधीचीः) एक साथ रहती हुई (सं-मनसः) एक चित्त होकर रहें। (समितिः) प्रजाओं की महासभा (इह) इस राष्ट्र में (ते ध्रुवाय) तेरी स्थिरता के लिये (कल्पताम्) बनी रहें।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ध्रुवो देवता। १-२ अनुष्टुभौ, ३ त्रिष्टुप्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top