ऋग्वेद - मण्डल 1/ सूक्त 100/ मन्त्र 4
ऋषिः - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भि॒: सखि॑भि॒: सखा॒ सन्। ऋ॒ग्मिभि॑रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
स्वर सहित पद पाठसः । अङ्गि॑रःऽभिः । अङ्गि॑रःऽतमः । भू॒त् । वृषा॑ । वृष॑ऽभिः । सखि॑ऽभिः । सखा॑ । सन् । ऋ॒ग्मिऽभिः॑ । ऋ॒ग्मी । गा॒तुऽभिः॑ । ज्येष्ठः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥
स्वर रहित मन्त्र
सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभि: सखिभि: सखा सन्। ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥
स्वर रहित पद पाठसः। अङ्गिरःऽभिः। अङ्गिरःऽतमः। भूत्। वृषा। वृषऽभिः। सखिऽभिः। सखा। सन्। ऋग्मिऽभिः। ऋग्मी। गातुऽभिः। ज्येष्ठः। मरुत्वान्। नः। भवतु। इन्द्रः। ऊती ॥ १.१००.४
ऋग्वेद - मण्डल » 1; सूक्त » 100; मन्त्र » 4
अष्टक » 1; अध्याय » 7; वर्ग » 8; मन्त्र » 4
अष्टक » 1; अध्याय » 7; वर्ग » 8; मन्त्र » 4
विषय - परम विद्वान्, परम सखा, आचार्य भी मरुत्वान् इन्द्र है।
भावार्थ -
( सः ) वह पूर्वोक्त राजा ( अङ्गिरोभिः ) ज्ञानवान्, अग्नि के समान तेजस्वी और प्राणों के समान जीवनधारी पुरुषों सहित होकर भी उनमें सबसे अधिक ज्ञानी, तेजस्वी और जीवन शक्ति से युक्त ( भूत ) हो । वह ( वृषभिः वृषा भूत् ) वर्षणकारी मेघों के सहित सूर्य के समान प्रजा पर सुखों का वर्षक, परोपकारी और वीर पुरुषों के साथ रह कर भी सबसे अधिक बलवान् और सुखों का वर्षक हो । वह ( सखिभिः सखा सन् ) मित्रों के साथ सबसे बढ़ कर मित्र हो ( ऋग्मिभिः ऋग्मी ) वेद मन्त्र के ज्ञाता पुरुषों के साथ रह कर उनसे अधिक वेदों का अर्थज्ञ हो । वह ( गातुभिः ज्येष्ठः ) साम आदि गान करने और उत्तम स्तुति करने हारे भक्तों के साथ रह कर उत्तम सामज्ञ और उत्तम स्तुतिकारी, सबमें श्रेष्ठ हो । ऐसा ( मरुत्वान् इन्द्रः नः ऊती भवतु ) वीर सैनिकों और विद्वान् पुरुषों का स्वामी राजा और आचार्य हमारी रक्षा और ज्ञान वृद्धि के लिये हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेव भयमानसुराघस ऋषयः ॥ इन्द्रो देवता ॥ छन्दः– १, ५ पङ्क्तिः ॥ २, १३, १७ स्वराट् पङ्क्तिः । ३, ४, ११, १८ विराट् त्रिष्टुप् । ६, १०, १६ भुरिक पङ्क्तिः । ७,८,९,१२,१४, १५, १९ निचृत् त्रिष्टुप् ॥ एकोन विंशत्यृचसूक्तम् ॥
इस भाष्य को एडिट करें