Loading...
ऋग्वेद मण्डल - 1 के सूक्त 100 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 100/ मन्त्र 3
    ऋषिः - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑ना॒: पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः। त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

    स्वर सहित पद पाठ

    दि॒वः । न । यस्य॑ । रेत॑सः॑ । दुघा॑नाः । पन्था॑सः । यन्ति॑ । शव॑सा । अप॑रिऽइताः । त॒रत्ऽद्वे॑षाः । स॒स॒हिः । पौंस्ये॑भिः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥


    स्वर रहित मन्त्र

    दिवो न यस्य रेतसो दुघाना: पन्थासो यन्ति शवसापरीताः। तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥

    स्वर रहित पद पाठ

    दिवः। न। यस्य। रेतसः। दुघानाः। पन्थासः। यन्ति। शवसा। अपरिऽइताः। तरत्ऽद्वेषाः। ससहिः। पौंस्येभिः। मरुत्वान्। नः। भवतु। इन्द्रः। ऊती ॥ १.१००.३

    ऋग्वेद - मण्डल » 1; सूक्त » 100; मन्त्र » 3
    अष्टक » 1; अध्याय » 7; वर्ग » 8; मन्त्र » 3

    भावार्थ -
    ( दिवः ) सूर्य के ( पन्थासः न ) रश्मिगण जिस प्रकार ( रेतसः दुधानाः ) जलों को प्रदान करने वाले होते हैं और ( शवसा ) बल या व्यापक सामर्थ्य से (अपरि-इतः) युक्त या सब से बढ़ कर (यन्ति) दूर तक जाते हैं उसी प्रकार ( यस्य ) जिस महान् राजा के ( पन्थानः ) नीति के मार्ग ( रेतसः ) बल, वीर्य, पराक्रम को बढ़ाने वाले और ( शवसा ) सैन्य-बल से ( अपरि-इतः ) अवर्जित अर्थात् उससे युक्त रहते हैं । वह (तरद्-द्वेषाः) समस्त शत्रुओं को पार कर जाने हारा ( पौंस्येभिः ) बलों से ( मरुत्वान् इन्द्रः नः ऊती भवतु ) वीर सैनिकों और विद्वानों का स्वामी राजा हमारी रक्षा के लिये हो ।

    ऋषि | देवता | छन्द | स्वर - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेव भयमानसुराघस ऋषयः ॥ इन्द्रो देवता ॥ छन्दः– १, ५ पङ्क्तिः ॥ २, १३, १७ स्वराट् पङ्क्तिः । ३, ४, ११, १८ विराट् त्रिष्टुप् । ६, १०, १६ भुरिक पङ्क्तिः । ७,८,९,१२,१४, १५, १९ निचृत् त्रिष्टुप् ॥ एकोन विंशत्यृचसूक्तम् ॥

    इस भाष्य को एडिट करें
    Top