Loading...
ऋग्वेद मण्डल - 1 के सूक्त 111 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 111/ मन्त्र 3
    ऋषिः - कुत्स आङ्गिरसः देवता - ऋभवः छन्दः - जगती स्वरः - निषादः

    आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः। सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥

    स्वर सहित पद पाठ

    आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ । सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वऽहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥


    स्वर रहित मन्त्र

    आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः। सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥

    स्वर रहित पद पाठ

    आ। तक्षत। सातिम्। अस्मभ्यम्। ऋभवः। सातिम्। रथाय। सातिम्। अर्वते। नरः। सातिम्। नः। जैत्रीम्। सम्। महेत। विश्वऽहा। जामिम्। अजामिम्। पृतनासु। सक्षणिम् ॥ १.१११.३

    ऋग्वेद - मण्डल » 1; सूक्त » 111; मन्त्र » 3
    अष्टक » 1; अध्याय » 7; वर्ग » 32; मन्त्र » 3

    भावार्थ -
    हे (ऋभवः) विद्वान् अधिक धनाढ्य पुरुषो ! आप लोग (अस्मभ्यम्) हमारे लिये (सातिम्) उत्तम भोग योग्य, सुखजनक नाना पदार्थ भली प्रकार (आतक्षत) बनाओ। हे (नरः) नायक पुरुषो आप लोग (रथाय) रथ प्राप्त करने के लिये और (अर्वते) अश्व प्राप्त करने के लिये (सातिं आतक्षत) भोग योग्य धन पैदा करो । ( जामिम् ) बन्धु और (अजामिम्) उससे भिन्न शत्रु को भी ( पृतनासु) संग्रामों में ( सक्षणिम् ) जीत लेने वाले ( जैत्रीं ) विजय देने वाले ( नः सातिं ) हमारे धन सामग्री को (विश्वहा) सब दिन सब कोई ( सं महेत ) आदर करे ।

    ऋषि | देवता | छन्द | स्वर - कुत्स आङ्गिरस ऋषिः ॥ ऋभवो देवता ॥ छन्दः-१-४ जगती । ५ त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top