Loading...
ऋग्वेद मण्डल - 1 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 33/ मन्त्र 2
    ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि । इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥

    स्वर सहित पद पाठ

    इत् । अ॒हम् । ध॒न॒ऽदाम् । अप्र॑तिऽइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ । इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभिः॑ । अ॒र्कैः । यः । स्तो॒तृऽभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न् ॥


    स्वर रहित मन्त्र

    उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि । इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः स्तोतृभ्यो हव्यो अस्ति यामन् ॥

    स्वर रहित पद पाठ

    उप । इत् । अहम् । धनदाम् । अप्रतिइतम् । जुष्टाम् । न । श्येनः । वसतिम् । पतामि । इन्द्रम् । नमस्यन् । उपमेभिः । अर्कैः । यः । स्तोतृभ्यः । हव्यः । अस्ति । यामन्॥

    ऋग्वेद - मण्डल » 1; सूक्त » 33; मन्त्र » 2
    अष्टक » 1; अध्याय » 3; वर्ग » 1; मन्त्र » 2

    भावार्थ -
    ( श्येनः) बाज पक्षी (न) जिस प्रकार अपने ( जुष्टाम् ) प्रिय (वसतिं ) निवासस्थान को जाता है मैं उसी प्रकार ( धनदाम् ) ऐश्वर्य के देने वाले ( अप्रतीतम् ) चक्षु आदि इन्द्रियों से न दीखने वाले, अगोचर, अथवा (अप्रतीतम् ) अनुपम, (इन्द्रम् ) उस ऐश्वर्यवान् प्रभु को ( उपमेभिः ) उसके गुणों का बहुत अधिक ज्ञान कराने वाले, उपगानों द्वारा वर्णन करने वाले ( अर्कैः ) स्तुति-वचनों से ( नमस्यन् ) प्रभु की नमस्या, वन्दना करता हुआ अतिवेग से विह्वल होकर ( पतामि ) उस प्रभु को प्राप्त होऊ ( यः ) जो ( यामन्) प्रति प्रहर ( स्तोतृभ्यः ) गुण स्तुति करने वाले भक्तों के (हव्यः अस्ति) सदा स्मरण और स्तुति करने योग्य होता है । राजा के पक्ष में—( अप्रतीतम् ) शत्रुओं से अजेय, धनदाता राजा को मैं प्रिय वसतिस्थान को जाने वाले पक्षी के समान प्राप्त होंऊ । नाना उपमाओं से युक्त स्तुतियों से उसकी स्तुति करूं । वह विद्वानों का भी इस ( यामन् ) जगत् या मार्ग में पूज्य होता है ।

    ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप आङ्गिरस ऋषिः ॥ इन्द्रो देवता ॥ शेषाः त्रिष्टुभः । १४, १५ भुरिक् पंक्तिः । पञ्चदशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top