ऋग्वेद - मण्डल 1/ सूक्त 38/ मन्त्र 12
ऋषिः - कण्वो घौरः
देवता - मरूतः
छन्दः - पिपीलिकामध्यानिचृद्गायत्री
स्वरः - षड्जः
स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् । सुसं॑स्कृता अ॒भीश॑वः ॥
स्वर सहित पद पाठस्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः॑ । रथाः॑ । अश्वा॑सः । ए॒षा॒म् । सुऽसं॑स्कृताः । अ॒भीश॑वः ॥
स्वर रहित मन्त्र
स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । सुसंस्कृता अभीशवः ॥
स्वर रहित पद पाठस्थिराः । वः । सन्तु । नेमयः । रथाः । अश्वासः । एषाम् । सुसंस्कृताः । अभीशवः॥
ऋग्वेद - मण्डल » 1; सूक्त » 38; मन्त्र » 12
अष्टक » 1; अध्याय » 3; वर्ग » 17; मन्त्र » 2
अष्टक » 1; अध्याय » 3; वर्ग » 17; मन्त्र » 2
विषय - मरुद्-गणों, वीरों, विद्वानों वैश्यों और प्राणों का वर्णन ।
भावार्थ -
हे वीर पुरुषो! मनुष्यो! (वः) तुम्हारे (नेमयः) रथ चक्रों की धाराएं (रथाः) यान, रथ (अश्वासः) अग्नि और अश्व आदि वेग वाले वाहन (एषाम्) इन वायुगण के योग से हों। और (अभीशवः) रासें अंगुलियाँ और अश्व भी (सुसंस्कृताः) अच्छी प्रकार से बने, सजे हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १– १५ कण्वो घौर ऋषिः । मरुतो देवताः ।। छन्द:—१, ८, ११, १३, १४, १५, ४ गायत्री २, ६, ७, ९, १० निचृद्गायत्री । ३ पादनिचृद्गायत्री । ५ १२ पिपीलिकामध्या निचृत् । १४ यवमध्या विराड् गायत्री । पञ्चदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें