ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 6
ऋषिः - नभःप्रभेदनो वैरूपः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो । पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥
स्वर सहित पद पाठइ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥
स्वर रहित मन्त्र
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥
स्वर रहित पद पाठइदम् । ते । पात्रम् । सनऽवित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इति शतऽक्रतो । पूर्णः । आऽहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभिऽहर्यन्ति । देवाः ॥ १०.११२.६
ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 6
अष्टक » 8; अध्याय » 6; वर्ग » 13; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 13; मन्त्र » 1
विषय - आत्मा का ब्रह्मानन्द-रस रूप सोमपान।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! आत्मन् ! हे (शत-क्रतो) अनेक,अपरमित ज्ञानों और सामर्थ्यों के स्वामिन् ! (इदं सन-वित्तम् पात्रम्) यह तेरा अनादि काल से प्राप्त पात्र है, यह तेरा तप द्वारा उपार्जित-पालन सामर्थ्य है, यह तेरा अनादि ज्ञान वेद द्वारा, विज्ञात पालनीय तत्त्व वा रूप है। (एना) इससे (सोमम् पिब) सोम रूप आनन्द रस का पान कर। यह (मदिरस्य मध्वः) अति हर्षदायक मधुर अन्न वा जल के तुल्य सुखप्रद अमृत का (आहावः) भरा कटोरा है (यम्) जिसको (विश्वे देवाः) समस्त विद्वान् देवगण, सूर्यादि लोक और देह में इन्द्रियगण (इत्) भी (अभि हर्यन्ति) सदा चाहते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्नभः प्रभेदनो वैरूपः। इन्द्रो देवता॥ छन्दः- १, ३, ७, ८ ८ विराट् त्रिष्टुप्। २, ४-६, ९, १० निचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें