ऋग्वेद - मण्डल 10/ सूक्त 125/ मन्त्र 1
ऋषिः - वागाम्भृणी
देवता - वागाम्भृणी
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
स्वर सहित पद पाठअ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः । अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥
स्वर रहित मन्त्र
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
स्वर रहित पद पाठअहम् । रुद्रेभिः । वसुऽभिः । चरामि । अहम् । आदित्यैः । उत । विश्वऽदेवैः । अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥ १०.१२५.१
ऋग्वेद - मण्डल » 10; सूक्त » 125; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 11; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 11; मन्त्र » 1
विषय - वाग् आम्भृणी। परमात्मा का आत्मशक्ति वर्णन। आत्म विभूति प्रकाश।
भावार्थ -
(अहं) मैं परमात्मा (रुद्रेभिः वसुभिः) दुष्टों को रुलाने वाले प्राणों और पृथिवी आदि समस्त लोकों के साथ (चरामि) व्यापता हूं। (अहम् आदित्यैः उत विश्वदेवैः) मैं १२ मासों, और समस्त तेजोमय पदार्थों के साथ व्यापता हूँ, उनके भीतर मेरी ही शक्ति है। (मित्रावरुणौ) मित्र, दिन और वरुण रात्रि एवं ब्राह्मण और क्षत्रिय इनको सूर्य और राजावत् (उभा) दोनों को (अहम् बिभर्मि) मैं ही धारण करता, पालता, योषता हूँ । (इन्द्राग्नी) सूर्य और अग्नि, और (अश्विना) स्त्री और पुरुष प्राण और उदान और सूर्य पृथिवी (उभा) दोनों को भी (अहम्) में ही धारण करता हूँ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्वाग् आम्भृणी॥ देवता—वाग् आम्भृणी॥ छन्द:- १, ३, ७, ८ विराट् त्रिष्टुप्। ४, ५ त्रिष्टुप्। ६ निचृत् त्रिष्टुप्। २ पादनिचृज्जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें