Loading...
ऋग्वेद मण्डल - 10 के सूक्त 125 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 125/ मन्त्र 2
    ऋषिः - वागाम्भृणी देवता - वागाम्भृणी छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥

    स्वर सहित पद पाठ

    अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् । अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥


    स्वर रहित मन्त्र

    अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये३ यजमानाय सुन्वते ॥

    स्वर रहित पद पाठ

    अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् । अहम् । दधामि । द्रविणम् । हविष्मते । सुप्रऽअव्ये । यजमानाय । सुन्वते ॥ १०.१२५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 125; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 11; मन्त्र » 2

    भावार्थ -
    (अहम्) मैं (आहनसं सोमम्) सब दुष्टों को नाश करने वाले शासक को (बिभर्भि) धारण करता हूं। (अहं त्वष्टारम्) मैं कान्तिमान् सूर्य को (उत पूषण भगम्) सर्वपोषक भूमि को और समस्त ऐश्वर्यं को ही धारण करता हूँ। (अहम् हविष्मते) मैं अनेक साधनों अन्नादि हविष्य पदार्थों वाले (यजमाना) दानशील यज्ञकर्त्ता और (सु-प्राव्ये) सुख पूर्वक उत्तम रीति से सबकी रक्षा करने वाले (सुन्वते) उपासनाशील, ऐश्वर्ययुक्त शासक को (द्रविणं दधामि) धन प्रदान करता हूँ।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्वाग् आम्भृणी॥ देवता—वाग् आम्भृणी॥ छन्द:- १, ३, ७, ८ विराट् त्रिष्टुप्। ४, ५ त्रिष्टुप्। ६ निचृत् त्रिष्टुप्। २ पादनिचृज्जगती। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top