Loading...
ऋग्वेद मण्डल - 10 के सूक्त 125 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 125/ मन्त्र 3
    ऋषिः - वागाम्भृणी देवता - वागाम्भृणी छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥

    स्वर सहित पद पाठ

    अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् । ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥


    स्वर रहित मन्त्र

    अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥

    स्वर रहित पद पाठ

    अहम् । राष्ट्री । सम्ऽगमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् । ताम् । मा । देवाः । वि । अदधुः । पुरुऽत्रा । भूरिऽस्थात्राम् । भूरि । आऽवेशयन्तीम् ॥ १०.१२५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 125; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 11; मन्त्र » 3

    भावार्थ -
    (अहं राष्ट्री) मैं सर्वत्र तेज से चमकने वाली, सबको चमकाने वाली, वा राष्ट्र की स्वामिनी के तुल्य, सर्वप्रभु ईश्वरी शक्ति हूँ। मैं (वसूनां संगमनी) नाना ऐश्वर्यों को प्राप्त कराने वाली, समस्त लोकों को प्राप्त कराने वाली, (यज्ञियानां) यज्ञों द्वारा उपास्य (प्रथमा) सबसे श्रेष्ठ, (चिकितुषी) ज्ञानवती हूँ। (ताम्) उस मुझको ही (भूरिस्थात्राम्) बहुत प्रकारों से विद्यमान और (भूरि आवेशयन्तीम्) बहुत से तत्वों वा शक्ति का प्रदान करने वाली मुझको ही (देवाः वि अदधुः) विद्वान् जन विविध प्रकार से प्रतिपादन करते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्वाग् आम्भृणी॥ देवता—वाग् आम्भृणी॥ छन्द:- १, ३, ७, ८ विराट् त्रिष्टुप्। ४, ५ त्रिष्टुप्। ६ निचृत् त्रिष्टुप्। २ पादनिचृज्जगती। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top