ऋग्वेद - मण्डल 10/ सूक्त 127/ मन्त्र 8
ऋषिः - कुशिकः सौभरो, रात्रिर्वा भारद्वाजी
देवता - रात्रिस्तवः
छन्दः - गायत्री
स्वरः - षड्जः
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥
स्वर सहित पद पाठउप॑ । ते॒ । गाःऽइ॒व । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ । रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥
स्वर रहित मन्त्र
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः । रात्रि स्तोमं न जिग्युषे ॥
स्वर रहित पद पाठउप । ते । गाःऽइव । अकरम् । वृणीष्व । दुहितः । दिवः । रात्रि । स्तोमम् । न । जिग्युषे ॥ १०.१२७.८
ऋग्वेद - मण्डल » 10; सूक्त » 127; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 8
विषय - प्रभुशक्ति का वर्णन।
भावार्थ -
हे (दिवः दुहितः) सूर्य की पुत्री उषा के समान तेज ज्ञान को देने वाली ! (ते) तेरी (गाः इव) रश्मियों के तुल्य नाना वाणियों को मैं (आ अकरम्) प्राप्त करूं। हे (रात्रि) सुख और ज्ञान देने वाली ! रात्रिवत् सुखप्रद ! मैं (जिग्युषे सोमं न) विजयशील के स्तुति वचन के समान (ते स्तोमं आ अकरम्) तेरी स्तुति करूं। इति चतुर्दशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः कुशिकः सौभरोः रात्रिर्वा भारद्वाजी। देवता—रात्रिस्तवः॥ छन्द:—१, ३, ६ विराड् गायत्री। पादनिचृद् गायत्री। ४, ५, ८ गायत्री। ७ निचृद् गायत्री॥ अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें